| Singular | Dual | Plural |
Nominative |
दक्षिणतउपचारा
dakṣiṇataupacārā
|
दक्षिणतउपचारे
dakṣiṇataupacāre
|
दक्षिणतउपचाराः
dakṣiṇataupacārāḥ
|
Vocative |
दक्षिणतउपचारे
dakṣiṇataupacāre
|
दक्षिणतउपचारे
dakṣiṇataupacāre
|
दक्षिणतउपचाराः
dakṣiṇataupacārāḥ
|
Accusative |
दक्षिणतउपचाराम्
dakṣiṇataupacārām
|
दक्षिणतउपचारे
dakṣiṇataupacāre
|
दक्षिणतउपचाराः
dakṣiṇataupacārāḥ
|
Instrumental |
दक्षिणतउपचारया
dakṣiṇataupacārayā
|
दक्षिणतउपचाराभ्याम्
dakṣiṇataupacārābhyām
|
दक्षिणतउपचाराभिः
dakṣiṇataupacārābhiḥ
|
Dative |
दक्षिणतउपचारायै
dakṣiṇataupacārāyai
|
दक्षिणतउपचाराभ्याम्
dakṣiṇataupacārābhyām
|
दक्षिणतउपचाराभ्यः
dakṣiṇataupacārābhyaḥ
|
Ablative |
दक्षिणतउपचारायाः
dakṣiṇataupacārāyāḥ
|
दक्षिणतउपचाराभ्याम्
dakṣiṇataupacārābhyām
|
दक्षिणतउपचाराभ्यः
dakṣiṇataupacārābhyaḥ
|
Genitive |
दक्षिणतउपचारायाः
dakṣiṇataupacārāyāḥ
|
दक्षिणतउपचारयोः
dakṣiṇataupacārayoḥ
|
दक्षिणतउपचाराणाम्
dakṣiṇataupacārāṇām
|
Locative |
दक्षिणतउपचारायाम्
dakṣiṇataupacārāyām
|
दक्षिणतउपचारयोः
dakṣiṇataupacārayoḥ
|
दक्षिणतउपचारासु
dakṣiṇataupacārāsu
|