Sanskrit tools

Sanskrit declension


Declension of दक्षिणतउपवीतिन् dakṣiṇataupavītin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative दक्षिणतउपवीती dakṣiṇataupavītī
दक्षिणतउपवीतिनौ dakṣiṇataupavītinau
दक्षिणतउपवीतिनः dakṣiṇataupavītinaḥ
Vocative दक्षिणतउपवीतिन् dakṣiṇataupavītin
दक्षिणतउपवीतिनौ dakṣiṇataupavītinau
दक्षिणतउपवीतिनः dakṣiṇataupavītinaḥ
Accusative दक्षिणतउपवीतिनम् dakṣiṇataupavītinam
दक्षिणतउपवीतिनौ dakṣiṇataupavītinau
दक्षिणतउपवीतिनः dakṣiṇataupavītinaḥ
Instrumental दक्षिणतउपवीतिना dakṣiṇataupavītinā
दक्षिणतउपवीतिभ्याम् dakṣiṇataupavītibhyām
दक्षिणतउपवीतिभिः dakṣiṇataupavītibhiḥ
Dative दक्षिणतउपवीतिने dakṣiṇataupavītine
दक्षिणतउपवीतिभ्याम् dakṣiṇataupavītibhyām
दक्षिणतउपवीतिभ्यः dakṣiṇataupavītibhyaḥ
Ablative दक्षिणतउपवीतिनः dakṣiṇataupavītinaḥ
दक्षिणतउपवीतिभ्याम् dakṣiṇataupavītibhyām
दक्षिणतउपवीतिभ्यः dakṣiṇataupavītibhyaḥ
Genitive दक्षिणतउपवीतिनः dakṣiṇataupavītinaḥ
दक्षिणतउपवीतिनोः dakṣiṇataupavītinoḥ
दक्षिणतउपवीतिनाम् dakṣiṇataupavītinām
Locative दक्षिणतउपवीतिनि dakṣiṇataupavītini
दक्षिणतउपवीतिनोः dakṣiṇataupavītinoḥ
दक्षिणतउपवीतिषु dakṣiṇataupavītiṣu