| Singular | Dual | Plural |
Nominative |
दक्षिणतउपवीती
dakṣiṇataupavītī
|
दक्षिणतउपवीतिनौ
dakṣiṇataupavītinau
|
दक्षिणतउपवीतिनः
dakṣiṇataupavītinaḥ
|
Vocative |
दक्षिणतउपवीतिन्
dakṣiṇataupavītin
|
दक्षिणतउपवीतिनौ
dakṣiṇataupavītinau
|
दक्षिणतउपवीतिनः
dakṣiṇataupavītinaḥ
|
Accusative |
दक्षिणतउपवीतिनम्
dakṣiṇataupavītinam
|
दक्षिणतउपवीतिनौ
dakṣiṇataupavītinau
|
दक्षिणतउपवीतिनः
dakṣiṇataupavītinaḥ
|
Instrumental |
दक्षिणतउपवीतिना
dakṣiṇataupavītinā
|
दक्षिणतउपवीतिभ्याम्
dakṣiṇataupavītibhyām
|
दक्षिणतउपवीतिभिः
dakṣiṇataupavītibhiḥ
|
Dative |
दक्षिणतउपवीतिने
dakṣiṇataupavītine
|
दक्षिणतउपवीतिभ्याम्
dakṣiṇataupavītibhyām
|
दक्षिणतउपवीतिभ्यः
dakṣiṇataupavītibhyaḥ
|
Ablative |
दक्षिणतउपवीतिनः
dakṣiṇataupavītinaḥ
|
दक्षिणतउपवीतिभ्याम्
dakṣiṇataupavītibhyām
|
दक्षिणतउपवीतिभ्यः
dakṣiṇataupavītibhyaḥ
|
Genitive |
दक्षिणतउपवीतिनः
dakṣiṇataupavītinaḥ
|
दक्षिणतउपवीतिनोः
dakṣiṇataupavītinoḥ
|
दक्षिणतउपवीतिनाम्
dakṣiṇataupavītinām
|
Locative |
दक्षिणतउपवीतिनि
dakṣiṇataupavītini
|
दक्षिणतउपवीतिनोः
dakṣiṇataupavītinoḥ
|
दक्षिणतउपवीतिषु
dakṣiṇataupavītiṣu
|