Sanskrit tools

Sanskrit declension


Declension of दक्षिणतउपवीतिन् dakṣiṇataupavītin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative दक्षिणतउपवीति dakṣiṇataupavīti
दक्षिणतउपवीतिनी dakṣiṇataupavītinī
दक्षिणतउपवीतीनि dakṣiṇataupavītīni
Vocative दक्षिणतउपवीति dakṣiṇataupavīti
दक्षिणतउपवीतिन् dakṣiṇataupavītin
दक्षिणतउपवीतिनी dakṣiṇataupavītinī
दक्षिणतउपवीतीनि dakṣiṇataupavītīni
Accusative दक्षिणतउपवीति dakṣiṇataupavīti
दक्षिणतउपवीतिनी dakṣiṇataupavītinī
दक्षिणतउपवीतीनि dakṣiṇataupavītīni
Instrumental दक्षिणतउपवीतिना dakṣiṇataupavītinā
दक्षिणतउपवीतिभ्याम् dakṣiṇataupavītibhyām
दक्षिणतउपवीतिभिः dakṣiṇataupavītibhiḥ
Dative दक्षिणतउपवीतिने dakṣiṇataupavītine
दक्षिणतउपवीतिभ्याम् dakṣiṇataupavītibhyām
दक्षिणतउपवीतिभ्यः dakṣiṇataupavītibhyaḥ
Ablative दक्षिणतउपवीतिनः dakṣiṇataupavītinaḥ
दक्षिणतउपवीतिभ्याम् dakṣiṇataupavītibhyām
दक्षिणतउपवीतिभ्यः dakṣiṇataupavītibhyaḥ
Genitive दक्षिणतउपवीतिनः dakṣiṇataupavītinaḥ
दक्षिणतउपवीतिनोः dakṣiṇataupavītinoḥ
दक्षिणतउपवीतिनाम् dakṣiṇataupavītinām
Locative दक्षिणतउपवीतिनि dakṣiṇataupavītini
दक्षिणतउपवीतिनोः dakṣiṇataupavītinoḥ
दक्षिणतउपवीतिषु dakṣiṇataupavītiṣu