Singular | Dual | Plural | |
Nominative |
दक्षिणतउपवीति
dakṣiṇataupavīti |
दक्षिणतउपवीतिनी
dakṣiṇataupavītinī |
दक्षिणतउपवीतीनि
dakṣiṇataupavītīni |
Vocative |
दक्षिणतउपवीति
dakṣiṇataupavīti दक्षिणतउपवीतिन् dakṣiṇataupavītin |
दक्षिणतउपवीतिनी
dakṣiṇataupavītinī |
दक्षिणतउपवीतीनि
dakṣiṇataupavītīni |
Accusative |
दक्षिणतउपवीति
dakṣiṇataupavīti |
दक्षिणतउपवीतिनी
dakṣiṇataupavītinī |
दक्षिणतउपवीतीनि
dakṣiṇataupavītīni |
Instrumental |
दक्षिणतउपवीतिना
dakṣiṇataupavītinā |
दक्षिणतउपवीतिभ्याम्
dakṣiṇataupavītibhyām |
दक्षिणतउपवीतिभिः
dakṣiṇataupavītibhiḥ |
Dative |
दक्षिणतउपवीतिने
dakṣiṇataupavītine |
दक्षिणतउपवीतिभ्याम्
dakṣiṇataupavītibhyām |
दक्षिणतउपवीतिभ्यः
dakṣiṇataupavītibhyaḥ |
Ablative |
दक्षिणतउपवीतिनः
dakṣiṇataupavītinaḥ |
दक्षिणतउपवीतिभ्याम्
dakṣiṇataupavītibhyām |
दक्षिणतउपवीतिभ्यः
dakṣiṇataupavītibhyaḥ |
Genitive |
दक्षिणतउपवीतिनः
dakṣiṇataupavītinaḥ |
दक्षिणतउपवीतिनोः
dakṣiṇataupavītinoḥ |
दक्षिणतउपवीतिनाम्
dakṣiṇataupavītinām |
Locative |
दक्षिणतउपवीतिनि
dakṣiṇataupavītini |
दक्षिणतउपवीतिनोः
dakṣiṇataupavītinoḥ |
दक्षिणतउपवीतिषु
dakṣiṇataupavītiṣu |