| Singular | Dual | Plural |
Nominative |
दक्षिणतस्कपर्दा
dakṣiṇataskapardā
|
दक्षिणतस्कपर्दे
dakṣiṇataskaparde
|
दक्षिणतस्कपर्दाः
dakṣiṇataskapardāḥ
|
Vocative |
दक्षिणतस्कपर्दे
dakṣiṇataskaparde
|
दक्षिणतस्कपर्दे
dakṣiṇataskaparde
|
दक्षिणतस्कपर्दाः
dakṣiṇataskapardāḥ
|
Accusative |
दक्षिणतस्कपर्दाम्
dakṣiṇataskapardām
|
दक्षिणतस्कपर्दे
dakṣiṇataskaparde
|
दक्षिणतस्कपर्दाः
dakṣiṇataskapardāḥ
|
Instrumental |
दक्षिणतस्कपर्दया
dakṣiṇataskapardayā
|
दक्षिणतस्कपर्दाभ्याम्
dakṣiṇataskapardābhyām
|
दक्षिणतस्कपर्दाभिः
dakṣiṇataskapardābhiḥ
|
Dative |
दक्षिणतस्कपर्दायै
dakṣiṇataskapardāyai
|
दक्षिणतस्कपर्दाभ्याम्
dakṣiṇataskapardābhyām
|
दक्षिणतस्कपर्दाभ्यः
dakṣiṇataskapardābhyaḥ
|
Ablative |
दक्षिणतस्कपर्दायाः
dakṣiṇataskapardāyāḥ
|
दक्षिणतस्कपर्दाभ्याम्
dakṣiṇataskapardābhyām
|
दक्षिणतस्कपर्दाभ्यः
dakṣiṇataskapardābhyaḥ
|
Genitive |
दक्षिणतस्कपर्दायाः
dakṣiṇataskapardāyāḥ
|
दक्षिणतस्कपर्दयोः
dakṣiṇataskapardayoḥ
|
दक्षिणतस्कपर्दानाम्
dakṣiṇataskapardānām
|
Locative |
दक्षिणतस्कपर्दायाम्
dakṣiṇataskapardāyām
|
दक्षिणतस्कपर्दयोः
dakṣiṇataskapardayoḥ
|
दक्षिणतस्कपर्दासु
dakṣiṇataskapardāsu
|