Sanskrit tools

Sanskrit declension


Declension of दक्षिणतस्कपर्दा dakṣiṇataskapardā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणतस्कपर्दा dakṣiṇataskapardā
दक्षिणतस्कपर्दे dakṣiṇataskaparde
दक्षिणतस्कपर्दाः dakṣiṇataskapardāḥ
Vocative दक्षिणतस्कपर्दे dakṣiṇataskaparde
दक्षिणतस्कपर्दे dakṣiṇataskaparde
दक्षिणतस्कपर्दाः dakṣiṇataskapardāḥ
Accusative दक्षिणतस्कपर्दाम् dakṣiṇataskapardām
दक्षिणतस्कपर्दे dakṣiṇataskaparde
दक्षिणतस्कपर्दाः dakṣiṇataskapardāḥ
Instrumental दक्षिणतस्कपर्दया dakṣiṇataskapardayā
दक्षिणतस्कपर्दाभ्याम् dakṣiṇataskapardābhyām
दक्षिणतस्कपर्दाभिः dakṣiṇataskapardābhiḥ
Dative दक्षिणतस्कपर्दायै dakṣiṇataskapardāyai
दक्षिणतस्कपर्दाभ्याम् dakṣiṇataskapardābhyām
दक्षिणतस्कपर्दाभ्यः dakṣiṇataskapardābhyaḥ
Ablative दक्षिणतस्कपर्दायाः dakṣiṇataskapardāyāḥ
दक्षिणतस्कपर्दाभ्याम् dakṣiṇataskapardābhyām
दक्षिणतस्कपर्दाभ्यः dakṣiṇataskapardābhyaḥ
Genitive दक्षिणतस्कपर्दायाः dakṣiṇataskapardāyāḥ
दक्षिणतस्कपर्दयोः dakṣiṇataskapardayoḥ
दक्षिणतस्कपर्दानाम् dakṣiṇataskapardānām
Locative दक्षिणतस्कपर्दायाम् dakṣiṇataskapardāyām
दक्षिणतस्कपर्दयोः dakṣiṇataskapardayoḥ
दक्षिणतस्कपर्दासु dakṣiṇataskapardāsu