| Singular | Dual | Plural |
Nominative |
दक्षिणतस्कपर्दम्
dakṣiṇataskapardam
|
दक्षिणतस्कपर्दे
dakṣiṇataskaparde
|
दक्षिणतस्कपर्दानि
dakṣiṇataskapardāni
|
Vocative |
दक्षिणतस्कपर्द
dakṣiṇataskaparda
|
दक्षिणतस्कपर्दे
dakṣiṇataskaparde
|
दक्षिणतस्कपर्दानि
dakṣiṇataskapardāni
|
Accusative |
दक्षिणतस्कपर्दम्
dakṣiṇataskapardam
|
दक्षिणतस्कपर्दे
dakṣiṇataskaparde
|
दक्षिणतस्कपर्दानि
dakṣiṇataskapardāni
|
Instrumental |
दक्षिणतस्कपर्देन
dakṣiṇataskapardena
|
दक्षिणतस्कपर्दाभ्याम्
dakṣiṇataskapardābhyām
|
दक्षिणतस्कपर्दैः
dakṣiṇataskapardaiḥ
|
Dative |
दक्षिणतस्कपर्दाय
dakṣiṇataskapardāya
|
दक्षिणतस्कपर्दाभ्याम्
dakṣiṇataskapardābhyām
|
दक्षिणतस्कपर्देभ्यः
dakṣiṇataskapardebhyaḥ
|
Ablative |
दक्षिणतस्कपर्दात्
dakṣiṇataskapardāt
|
दक्षिणतस्कपर्दाभ्याम्
dakṣiṇataskapardābhyām
|
दक्षिणतस्कपर्देभ्यः
dakṣiṇataskapardebhyaḥ
|
Genitive |
दक्षिणतस्कपर्दस्य
dakṣiṇataskapardasya
|
दक्षिणतस्कपर्दयोः
dakṣiṇataskapardayoḥ
|
दक्षिणतस्कपर्दानाम्
dakṣiṇataskapardānām
|
Locative |
दक्षिणतस्कपर्दे
dakṣiṇataskaparde
|
दक्षिणतस्कपर्दयोः
dakṣiṇataskapardayoḥ
|
दक्षिणतस्कपर्देषु
dakṣiṇataskapardeṣu
|