Sanskrit tools

Sanskrit declension


Declension of दक्षिणतोन्याय dakṣiṇatonyāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणतोन्यायः dakṣiṇatonyāyaḥ
दक्षिणतोन्यायौ dakṣiṇatonyāyau
दक्षिणतोन्यायाः dakṣiṇatonyāyāḥ
Vocative दक्षिणतोन्याय dakṣiṇatonyāya
दक्षिणतोन्यायौ dakṣiṇatonyāyau
दक्षिणतोन्यायाः dakṣiṇatonyāyāḥ
Accusative दक्षिणतोन्यायम् dakṣiṇatonyāyam
दक्षिणतोन्यायौ dakṣiṇatonyāyau
दक्षिणतोन्यायान् dakṣiṇatonyāyān
Instrumental दक्षिणतोन्यायेन dakṣiṇatonyāyena
दक्षिणतोन्यायाभ्याम् dakṣiṇatonyāyābhyām
दक्षिणतोन्यायैः dakṣiṇatonyāyaiḥ
Dative दक्षिणतोन्यायाय dakṣiṇatonyāyāya
दक्षिणतोन्यायाभ्याम् dakṣiṇatonyāyābhyām
दक्षिणतोन्यायेभ्यः dakṣiṇatonyāyebhyaḥ
Ablative दक्षिणतोन्यायात् dakṣiṇatonyāyāt
दक्षिणतोन्यायाभ्याम् dakṣiṇatonyāyābhyām
दक्षिणतोन्यायेभ्यः dakṣiṇatonyāyebhyaḥ
Genitive दक्षिणतोन्यायस्य dakṣiṇatonyāyasya
दक्षिणतोन्याययोः dakṣiṇatonyāyayoḥ
दक्षिणतोन्यायानाम् dakṣiṇatonyāyānām
Locative दक्षिणतोन्याये dakṣiṇatonyāye
दक्षिणतोन्याययोः dakṣiṇatonyāyayoḥ
दक्षिणतोन्यायेषु dakṣiṇatonyāyeṣu