Sanskrit tools

Sanskrit declension


Declension of दक्षिणतोन्याया dakṣiṇatonyāyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणतोन्याया dakṣiṇatonyāyā
दक्षिणतोन्याये dakṣiṇatonyāye
दक्षिणतोन्यायाः dakṣiṇatonyāyāḥ
Vocative दक्षिणतोन्याये dakṣiṇatonyāye
दक्षिणतोन्याये dakṣiṇatonyāye
दक्षिणतोन्यायाः dakṣiṇatonyāyāḥ
Accusative दक्षिणतोन्यायाम् dakṣiṇatonyāyām
दक्षिणतोन्याये dakṣiṇatonyāye
दक्षिणतोन्यायाः dakṣiṇatonyāyāḥ
Instrumental दक्षिणतोन्यायया dakṣiṇatonyāyayā
दक्षिणतोन्यायाभ्याम् dakṣiṇatonyāyābhyām
दक्षिणतोन्यायाभिः dakṣiṇatonyāyābhiḥ
Dative दक्षिणतोन्यायायै dakṣiṇatonyāyāyai
दक्षिणतोन्यायाभ्याम् dakṣiṇatonyāyābhyām
दक्षिणतोन्यायाभ्यः dakṣiṇatonyāyābhyaḥ
Ablative दक्षिणतोन्यायायाः dakṣiṇatonyāyāyāḥ
दक्षिणतोन्यायाभ्याम् dakṣiṇatonyāyābhyām
दक्षिणतोन्यायाभ्यः dakṣiṇatonyāyābhyaḥ
Genitive दक्षिणतोन्यायायाः dakṣiṇatonyāyāyāḥ
दक्षिणतोन्याययोः dakṣiṇatonyāyayoḥ
दक्षिणतोन्यायानाम् dakṣiṇatonyāyānām
Locative दक्षिणतोन्यायायाम् dakṣiṇatonyāyāyām
दक्षिणतोन्याययोः dakṣiṇatonyāyayoḥ
दक्षिणतोन्यायासु dakṣiṇatonyāyāsu