| Singular | Dual | Plural |
Nominative |
दक्षिणद्वारिकः
dakṣiṇadvārikaḥ
|
दक्षिणद्वारिकौ
dakṣiṇadvārikau
|
दक्षिणद्वारिकाः
dakṣiṇadvārikāḥ
|
Vocative |
दक्षिणद्वारिक
dakṣiṇadvārika
|
दक्षिणद्वारिकौ
dakṣiṇadvārikau
|
दक्षिणद्वारिकाः
dakṣiṇadvārikāḥ
|
Accusative |
दक्षिणद्वारिकम्
dakṣiṇadvārikam
|
दक्षिणद्वारिकौ
dakṣiṇadvārikau
|
दक्षिणद्वारिकान्
dakṣiṇadvārikān
|
Instrumental |
दक्षिणद्वारिकेण
dakṣiṇadvārikeṇa
|
दक्षिणद्वारिकाभ्याम्
dakṣiṇadvārikābhyām
|
दक्षिणद्वारिकैः
dakṣiṇadvārikaiḥ
|
Dative |
दक्षिणद्वारिकाय
dakṣiṇadvārikāya
|
दक्षिणद्वारिकाभ्याम्
dakṣiṇadvārikābhyām
|
दक्षिणद्वारिकेभ्यः
dakṣiṇadvārikebhyaḥ
|
Ablative |
दक्षिणद्वारिकात्
dakṣiṇadvārikāt
|
दक्षिणद्वारिकाभ्याम्
dakṣiṇadvārikābhyām
|
दक्षिणद्वारिकेभ्यः
dakṣiṇadvārikebhyaḥ
|
Genitive |
दक्षिणद्वारिकस्य
dakṣiṇadvārikasya
|
दक्षिणद्वारिकयोः
dakṣiṇadvārikayoḥ
|
दक्षिणद्वारिकाणाम्
dakṣiṇadvārikāṇām
|
Locative |
दक्षिणद्वारिके
dakṣiṇadvārike
|
दक्षिणद्वारिकयोः
dakṣiṇadvārikayoḥ
|
दक्षिणद्वारिकेषु
dakṣiṇadvārikeṣu
|