Sanskrit tools

Sanskrit declension


Declension of दक्षिणद्वारिक dakṣiṇadvārika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणद्वारिकः dakṣiṇadvārikaḥ
दक्षिणद्वारिकौ dakṣiṇadvārikau
दक्षिणद्वारिकाः dakṣiṇadvārikāḥ
Vocative दक्षिणद्वारिक dakṣiṇadvārika
दक्षिणद्वारिकौ dakṣiṇadvārikau
दक्षिणद्वारिकाः dakṣiṇadvārikāḥ
Accusative दक्षिणद्वारिकम् dakṣiṇadvārikam
दक्षिणद्वारिकौ dakṣiṇadvārikau
दक्षिणद्वारिकान् dakṣiṇadvārikān
Instrumental दक्षिणद्वारिकेण dakṣiṇadvārikeṇa
दक्षिणद्वारिकाभ्याम् dakṣiṇadvārikābhyām
दक्षिणद्वारिकैः dakṣiṇadvārikaiḥ
Dative दक्षिणद्वारिकाय dakṣiṇadvārikāya
दक्षिणद्वारिकाभ्याम् dakṣiṇadvārikābhyām
दक्षिणद्वारिकेभ्यः dakṣiṇadvārikebhyaḥ
Ablative दक्षिणद्वारिकात् dakṣiṇadvārikāt
दक्षिणद्वारिकाभ्याम् dakṣiṇadvārikābhyām
दक्षिणद्वारिकेभ्यः dakṣiṇadvārikebhyaḥ
Genitive दक्षिणद्वारिकस्य dakṣiṇadvārikasya
दक्षिणद्वारिकयोः dakṣiṇadvārikayoḥ
दक्षिणद्वारिकाणाम् dakṣiṇadvārikāṇām
Locative दक्षिणद्वारिके dakṣiṇadvārike
दक्षिणद्वारिकयोः dakṣiṇadvārikayoḥ
दक्षिणद्वारिकेषु dakṣiṇadvārikeṣu