Sanskrit tools

Sanskrit declension


Declension of दक्षिणधुरीणा dakṣiṇadhurīṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणधुरीणा dakṣiṇadhurīṇā
दक्षिणधुरीणे dakṣiṇadhurīṇe
दक्षिणधुरीणाः dakṣiṇadhurīṇāḥ
Vocative दक्षिणधुरीणे dakṣiṇadhurīṇe
दक्षिणधुरीणे dakṣiṇadhurīṇe
दक्षिणधुरीणाः dakṣiṇadhurīṇāḥ
Accusative दक्षिणधुरीणाम् dakṣiṇadhurīṇām
दक्षिणधुरीणे dakṣiṇadhurīṇe
दक्षिणधुरीणाः dakṣiṇadhurīṇāḥ
Instrumental दक्षिणधुरीणया dakṣiṇadhurīṇayā
दक्षिणधुरीणाभ्याम् dakṣiṇadhurīṇābhyām
दक्षिणधुरीणाभिः dakṣiṇadhurīṇābhiḥ
Dative दक्षिणधुरीणायै dakṣiṇadhurīṇāyai
दक्षिणधुरीणाभ्याम् dakṣiṇadhurīṇābhyām
दक्षिणधुरीणाभ्यः dakṣiṇadhurīṇābhyaḥ
Ablative दक्षिणधुरीणायाः dakṣiṇadhurīṇāyāḥ
दक्षिणधुरीणाभ्याम् dakṣiṇadhurīṇābhyām
दक्षिणधुरीणाभ्यः dakṣiṇadhurīṇābhyaḥ
Genitive दक्षिणधुरीणायाः dakṣiṇadhurīṇāyāḥ
दक्षिणधुरीणयोः dakṣiṇadhurīṇayoḥ
दक्षिणधुरीणानाम् dakṣiṇadhurīṇānām
Locative दक्षिणधुरीणायाम् dakṣiṇadhurīṇāyām
दक्षिणधुरीणयोः dakṣiṇadhurīṇayoḥ
दक्षिणधुरीणासु dakṣiṇadhurīṇāsu