| Singular | Dual | Plural |
Nominative |
दक्षिणधुरीणा
dakṣiṇadhurīṇā
|
दक्षिणधुरीणे
dakṣiṇadhurīṇe
|
दक्षिणधुरीणाः
dakṣiṇadhurīṇāḥ
|
Vocative |
दक्षिणधुरीणे
dakṣiṇadhurīṇe
|
दक्षिणधुरीणे
dakṣiṇadhurīṇe
|
दक्षिणधुरीणाः
dakṣiṇadhurīṇāḥ
|
Accusative |
दक्षिणधुरीणाम्
dakṣiṇadhurīṇām
|
दक्षिणधुरीणे
dakṣiṇadhurīṇe
|
दक्षिणधुरीणाः
dakṣiṇadhurīṇāḥ
|
Instrumental |
दक्षिणधुरीणया
dakṣiṇadhurīṇayā
|
दक्षिणधुरीणाभ्याम्
dakṣiṇadhurīṇābhyām
|
दक्षिणधुरीणाभिः
dakṣiṇadhurīṇābhiḥ
|
Dative |
दक्षिणधुरीणायै
dakṣiṇadhurīṇāyai
|
दक्षिणधुरीणाभ्याम्
dakṣiṇadhurīṇābhyām
|
दक्षिणधुरीणाभ्यः
dakṣiṇadhurīṇābhyaḥ
|
Ablative |
दक्षिणधुरीणायाः
dakṣiṇadhurīṇāyāḥ
|
दक्षिणधुरीणाभ्याम्
dakṣiṇadhurīṇābhyām
|
दक्षिणधुरीणाभ्यः
dakṣiṇadhurīṇābhyaḥ
|
Genitive |
दक्षिणधुरीणायाः
dakṣiṇadhurīṇāyāḥ
|
दक्षिणधुरीणयोः
dakṣiṇadhurīṇayoḥ
|
दक्षिणधुरीणानाम्
dakṣiṇadhurīṇānām
|
Locative |
दक्षिणधुरीणायाम्
dakṣiṇadhurīṇāyām
|
दक्षिणधुरीणयोः
dakṣiṇadhurīṇayoḥ
|
दक्षिणधुरीणासु
dakṣiṇadhurīṇāsu
|