| Singular | Dual | Plural |
Nominative |
दक्षिणधुरीणम्
dakṣiṇadhurīṇam
|
दक्षिणधुरीणे
dakṣiṇadhurīṇe
|
दक्षिणधुरीणानि
dakṣiṇadhurīṇāni
|
Vocative |
दक्षिणधुरीण
dakṣiṇadhurīṇa
|
दक्षिणधुरीणे
dakṣiṇadhurīṇe
|
दक्षिणधुरीणानि
dakṣiṇadhurīṇāni
|
Accusative |
दक्षिणधुरीणम्
dakṣiṇadhurīṇam
|
दक्षिणधुरीणे
dakṣiṇadhurīṇe
|
दक्षिणधुरीणानि
dakṣiṇadhurīṇāni
|
Instrumental |
दक्षिणधुरीणेन
dakṣiṇadhurīṇena
|
दक्षिणधुरीणाभ्याम्
dakṣiṇadhurīṇābhyām
|
दक्षिणधुरीणैः
dakṣiṇadhurīṇaiḥ
|
Dative |
दक्षिणधुरीणाय
dakṣiṇadhurīṇāya
|
दक्षिणधुरीणाभ्याम्
dakṣiṇadhurīṇābhyām
|
दक्षिणधुरीणेभ्यः
dakṣiṇadhurīṇebhyaḥ
|
Ablative |
दक्षिणधुरीणात्
dakṣiṇadhurīṇāt
|
दक्षिणधुरीणाभ्याम्
dakṣiṇadhurīṇābhyām
|
दक्षिणधुरीणेभ्यः
dakṣiṇadhurīṇebhyaḥ
|
Genitive |
दक्षिणधुरीणस्य
dakṣiṇadhurīṇasya
|
दक्षिणधुरीणयोः
dakṣiṇadhurīṇayoḥ
|
दक्षिणधुरीणानाम्
dakṣiṇadhurīṇānām
|
Locative |
दक्षिणधुरीणे
dakṣiṇadhurīṇe
|
दक्षिणधुरीणयोः
dakṣiṇadhurīṇayoḥ
|
दक्षिणधुरीणेषु
dakṣiṇadhurīṇeṣu
|