Sanskrit tools

Sanskrit declension


Declension of दक्षिणधुरीण dakṣiṇadhurīṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणधुरीणम् dakṣiṇadhurīṇam
दक्षिणधुरीणे dakṣiṇadhurīṇe
दक्षिणधुरीणानि dakṣiṇadhurīṇāni
Vocative दक्षिणधुरीण dakṣiṇadhurīṇa
दक्षिणधुरीणे dakṣiṇadhurīṇe
दक्षिणधुरीणानि dakṣiṇadhurīṇāni
Accusative दक्षिणधुरीणम् dakṣiṇadhurīṇam
दक्षिणधुरीणे dakṣiṇadhurīṇe
दक्षिणधुरीणानि dakṣiṇadhurīṇāni
Instrumental दक्षिणधुरीणेन dakṣiṇadhurīṇena
दक्षिणधुरीणाभ्याम् dakṣiṇadhurīṇābhyām
दक्षिणधुरीणैः dakṣiṇadhurīṇaiḥ
Dative दक्षिणधुरीणाय dakṣiṇadhurīṇāya
दक्षिणधुरीणाभ्याम् dakṣiṇadhurīṇābhyām
दक्षिणधुरीणेभ्यः dakṣiṇadhurīṇebhyaḥ
Ablative दक्षिणधुरीणात् dakṣiṇadhurīṇāt
दक्षिणधुरीणाभ्याम् dakṣiṇadhurīṇābhyām
दक्षिणधुरीणेभ्यः dakṣiṇadhurīṇebhyaḥ
Genitive दक्षिणधुरीणस्य dakṣiṇadhurīṇasya
दक्षिणधुरीणयोः dakṣiṇadhurīṇayoḥ
दक्षिणधुरीणानाम् dakṣiṇadhurīṇānām
Locative दक्षिणधुरीणे dakṣiṇadhurīṇe
दक्षिणधुरीणयोः dakṣiṇadhurīṇayoḥ
दक्षिणधुरीणेषु dakṣiṇadhurīṇeṣu