Sanskrit tools

Sanskrit declension


Declension of दक्षिणपञ्चाल dakṣiṇapañcāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणपञ्चालः dakṣiṇapañcālaḥ
दक्षिणपञ्चालौ dakṣiṇapañcālau
दक्षिणपञ्चालाः dakṣiṇapañcālāḥ
Vocative दक्षिणपञ्चाल dakṣiṇapañcāla
दक्षिणपञ्चालौ dakṣiṇapañcālau
दक्षिणपञ्चालाः dakṣiṇapañcālāḥ
Accusative दक्षिणपञ्चालम् dakṣiṇapañcālam
दक्षिणपञ्चालौ dakṣiṇapañcālau
दक्षिणपञ्चालान् dakṣiṇapañcālān
Instrumental दक्षिणपञ्चालेन dakṣiṇapañcālena
दक्षिणपञ्चालाभ्याम् dakṣiṇapañcālābhyām
दक्षिणपञ्चालैः dakṣiṇapañcālaiḥ
Dative दक्षिणपञ्चालाय dakṣiṇapañcālāya
दक्षिणपञ्चालाभ्याम् dakṣiṇapañcālābhyām
दक्षिणपञ्चालेभ्यः dakṣiṇapañcālebhyaḥ
Ablative दक्षिणपञ्चालात् dakṣiṇapañcālāt
दक्षिणपञ्चालाभ्याम् dakṣiṇapañcālābhyām
दक्षिणपञ्चालेभ्यः dakṣiṇapañcālebhyaḥ
Genitive दक्षिणपञ्चालस्य dakṣiṇapañcālasya
दक्षिणपञ्चालयोः dakṣiṇapañcālayoḥ
दक्षिणपञ्चालानाम् dakṣiṇapañcālānām
Locative दक्षिणपञ्चाले dakṣiṇapañcāle
दक्षिणपञ्चालयोः dakṣiṇapañcālayoḥ
दक्षिणपञ्चालेषु dakṣiṇapañcāleṣu