Sanskrit tools

Sanskrit declension


Declension of दक्षिणपश्चिम dakṣiṇapaścima, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणपश्चिमः dakṣiṇapaścimaḥ
दक्षिणपश्चिमौ dakṣiṇapaścimau
दक्षिणपश्चिमाः dakṣiṇapaścimāḥ
Vocative दक्षिणपश्चिम dakṣiṇapaścima
दक्षिणपश्चिमौ dakṣiṇapaścimau
दक्षिणपश्चिमाः dakṣiṇapaścimāḥ
Accusative दक्षिणपश्चिमम् dakṣiṇapaścimam
दक्षिणपश्चिमौ dakṣiṇapaścimau
दक्षिणपश्चिमान् dakṣiṇapaścimān
Instrumental दक्षिणपश्चिमेन dakṣiṇapaścimena
दक्षिणपश्चिमाभ्याम् dakṣiṇapaścimābhyām
दक्षिणपश्चिमैः dakṣiṇapaścimaiḥ
Dative दक्षिणपश्चिमाय dakṣiṇapaścimāya
दक्षिणपश्चिमाभ्याम् dakṣiṇapaścimābhyām
दक्षिणपश्चिमेभ्यः dakṣiṇapaścimebhyaḥ
Ablative दक्षिणपश्चिमात् dakṣiṇapaścimāt
दक्षिणपश्चिमाभ्याम् dakṣiṇapaścimābhyām
दक्षिणपश्चिमेभ्यः dakṣiṇapaścimebhyaḥ
Genitive दक्षिणपश्चिमस्य dakṣiṇapaścimasya
दक्षिणपश्चिमयोः dakṣiṇapaścimayoḥ
दक्षिणपश्चिमानाम् dakṣiṇapaścimānām
Locative दक्षिणपश्चिमे dakṣiṇapaścime
दक्षिणपश्चिमयोः dakṣiṇapaścimayoḥ
दक्षिणपश्चिमेषु dakṣiṇapaścimeṣu