Sanskrit tools

Sanskrit declension


Declension of दक्षिणपश्चिमा dakṣiṇapaścimā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणपश्चिमा dakṣiṇapaścimā
दक्षिणपश्चिमे dakṣiṇapaścime
दक्षिणपश्चिमाः dakṣiṇapaścimāḥ
Vocative दक्षिणपश्चिमे dakṣiṇapaścime
दक्षिणपश्चिमे dakṣiṇapaścime
दक्षिणपश्चिमाः dakṣiṇapaścimāḥ
Accusative दक्षिणपश्चिमाम् dakṣiṇapaścimām
दक्षिणपश्चिमे dakṣiṇapaścime
दक्षिणपश्चिमाः dakṣiṇapaścimāḥ
Instrumental दक्षिणपश्चिमया dakṣiṇapaścimayā
दक्षिणपश्चिमाभ्याम् dakṣiṇapaścimābhyām
दक्षिणपश्चिमाभिः dakṣiṇapaścimābhiḥ
Dative दक्षिणपश्चिमायै dakṣiṇapaścimāyai
दक्षिणपश्चिमाभ्याम् dakṣiṇapaścimābhyām
दक्षिणपश्चिमाभ्यः dakṣiṇapaścimābhyaḥ
Ablative दक्षिणपश्चिमायाः dakṣiṇapaścimāyāḥ
दक्षिणपश्चिमाभ्याम् dakṣiṇapaścimābhyām
दक्षिणपश्चिमाभ्यः dakṣiṇapaścimābhyaḥ
Genitive दक्षिणपश्चिमायाः dakṣiṇapaścimāyāḥ
दक्षिणपश्चिमयोः dakṣiṇapaścimayoḥ
दक्षिणपश्चिमानाम् dakṣiṇapaścimānām
Locative दक्षिणपश्चिमायाम् dakṣiṇapaścimāyām
दक्षिणपश्चिमयोः dakṣiṇapaścimayoḥ
दक्षिणपश्चिमासु dakṣiṇapaścimāsu