| Singular | Dual | Plural |
Nominative |
दक्षिणपाञ्चालकः
dakṣiṇapāñcālakaḥ
|
दक्षिणपाञ्चालकौ
dakṣiṇapāñcālakau
|
दक्षिणपाञ्चालकाः
dakṣiṇapāñcālakāḥ
|
Vocative |
दक्षिणपाञ्चालक
dakṣiṇapāñcālaka
|
दक्षिणपाञ्चालकौ
dakṣiṇapāñcālakau
|
दक्षिणपाञ्चालकाः
dakṣiṇapāñcālakāḥ
|
Accusative |
दक्षिणपाञ्चालकम्
dakṣiṇapāñcālakam
|
दक्षिणपाञ्चालकौ
dakṣiṇapāñcālakau
|
दक्षिणपाञ्चालकान्
dakṣiṇapāñcālakān
|
Instrumental |
दक्षिणपाञ्चालकेन
dakṣiṇapāñcālakena
|
दक्षिणपाञ्चालकाभ्याम्
dakṣiṇapāñcālakābhyām
|
दक्षिणपाञ्चालकैः
dakṣiṇapāñcālakaiḥ
|
Dative |
दक्षिणपाञ्चालकाय
dakṣiṇapāñcālakāya
|
दक्षिणपाञ्चालकाभ्याम्
dakṣiṇapāñcālakābhyām
|
दक्षिणपाञ्चालकेभ्यः
dakṣiṇapāñcālakebhyaḥ
|
Ablative |
दक्षिणपाञ्चालकात्
dakṣiṇapāñcālakāt
|
दक्षिणपाञ्चालकाभ्याम्
dakṣiṇapāñcālakābhyām
|
दक्षिणपाञ्चालकेभ्यः
dakṣiṇapāñcālakebhyaḥ
|
Genitive |
दक्षिणपाञ्चालकस्य
dakṣiṇapāñcālakasya
|
दक्षिणपाञ्चालकयोः
dakṣiṇapāñcālakayoḥ
|
दक्षिणपाञ्चालकानाम्
dakṣiṇapāñcālakānām
|
Locative |
दक्षिणपाञ्चालके
dakṣiṇapāñcālake
|
दक्षिणपाञ्चालकयोः
dakṣiṇapāñcālakayoḥ
|
दक्षिणपाञ्चालकेषु
dakṣiṇapāñcālakeṣu
|