Sanskrit tools

Sanskrit declension


Declension of दक्षिणपाञ्चालका dakṣiṇapāñcālakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणपाञ्चालका dakṣiṇapāñcālakā
दक्षिणपाञ्चालके dakṣiṇapāñcālake
दक्षिणपाञ्चालकाः dakṣiṇapāñcālakāḥ
Vocative दक्षिणपाञ्चालके dakṣiṇapāñcālake
दक्षिणपाञ्चालके dakṣiṇapāñcālake
दक्षिणपाञ्चालकाः dakṣiṇapāñcālakāḥ
Accusative दक्षिणपाञ्चालकाम् dakṣiṇapāñcālakām
दक्षिणपाञ्चालके dakṣiṇapāñcālake
दक्षिणपाञ्चालकाः dakṣiṇapāñcālakāḥ
Instrumental दक्षिणपाञ्चालकया dakṣiṇapāñcālakayā
दक्षिणपाञ्चालकाभ्याम् dakṣiṇapāñcālakābhyām
दक्षिणपाञ्चालकाभिः dakṣiṇapāñcālakābhiḥ
Dative दक्षिणपाञ्चालकायै dakṣiṇapāñcālakāyai
दक्षिणपाञ्चालकाभ्याम् dakṣiṇapāñcālakābhyām
दक्षिणपाञ्चालकाभ्यः dakṣiṇapāñcālakābhyaḥ
Ablative दक्षिणपाञ्चालकायाः dakṣiṇapāñcālakāyāḥ
दक्षिणपाञ्चालकाभ्याम् dakṣiṇapāñcālakābhyām
दक्षिणपाञ्चालकाभ्यः dakṣiṇapāñcālakābhyaḥ
Genitive दक्षिणपाञ्चालकायाः dakṣiṇapāñcālakāyāḥ
दक्षिणपाञ्चालकयोः dakṣiṇapāñcālakayoḥ
दक्षिणपाञ्चालकानाम् dakṣiṇapāñcālakānām
Locative दक्षिणपाञ्चालकायाम् dakṣiṇapāñcālakāyām
दक्षिणपाञ्चालकयोः dakṣiṇapāñcālakayoḥ
दक्षिणपाञ्चालकासु dakṣiṇapāñcālakāsu