| Singular | Dual | Plural |
Nominative |
दक्षिणपाञ्चालका
dakṣiṇapāñcālakā
|
दक्षिणपाञ्चालके
dakṣiṇapāñcālake
|
दक्षिणपाञ्चालकाः
dakṣiṇapāñcālakāḥ
|
Vocative |
दक्षिणपाञ्चालके
dakṣiṇapāñcālake
|
दक्षिणपाञ्चालके
dakṣiṇapāñcālake
|
दक्षिणपाञ्चालकाः
dakṣiṇapāñcālakāḥ
|
Accusative |
दक्षिणपाञ्चालकाम्
dakṣiṇapāñcālakām
|
दक्षिणपाञ्चालके
dakṣiṇapāñcālake
|
दक्षिणपाञ्चालकाः
dakṣiṇapāñcālakāḥ
|
Instrumental |
दक्षिणपाञ्चालकया
dakṣiṇapāñcālakayā
|
दक्षिणपाञ्चालकाभ्याम्
dakṣiṇapāñcālakābhyām
|
दक्षिणपाञ्चालकाभिः
dakṣiṇapāñcālakābhiḥ
|
Dative |
दक्षिणपाञ्चालकायै
dakṣiṇapāñcālakāyai
|
दक्षिणपाञ्चालकाभ्याम्
dakṣiṇapāñcālakābhyām
|
दक्षिणपाञ्चालकाभ्यः
dakṣiṇapāñcālakābhyaḥ
|
Ablative |
दक्षिणपाञ्चालकायाः
dakṣiṇapāñcālakāyāḥ
|
दक्षिणपाञ्चालकाभ्याम्
dakṣiṇapāñcālakābhyām
|
दक्षिणपाञ्चालकाभ्यः
dakṣiṇapāñcālakābhyaḥ
|
Genitive |
दक्षिणपाञ्चालकायाः
dakṣiṇapāñcālakāyāḥ
|
दक्षिणपाञ्चालकयोः
dakṣiṇapāñcālakayoḥ
|
दक्षिणपाञ्चालकानाम्
dakṣiṇapāñcālakānām
|
Locative |
दक्षिणपाञ्चालकायाम्
dakṣiṇapāñcālakāyām
|
दक्षिणपाञ्चालकयोः
dakṣiṇapāñcālakayoḥ
|
दक्षिणपाञ्चालकासु
dakṣiṇapāñcālakāsu
|