| Singular | Dual | Plural |
Nominative |
दक्षिणपूर्वायतम्
dakṣiṇapūrvāyatam
|
दक्षिणपूर्वायते
dakṣiṇapūrvāyate
|
दक्षिणपूर्वायतानि
dakṣiṇapūrvāyatāni
|
Vocative |
दक्षिणपूर्वायत
dakṣiṇapūrvāyata
|
दक्षिणपूर्वायते
dakṣiṇapūrvāyate
|
दक्षिणपूर्वायतानि
dakṣiṇapūrvāyatāni
|
Accusative |
दक्षिणपूर्वायतम्
dakṣiṇapūrvāyatam
|
दक्षिणपूर्वायते
dakṣiṇapūrvāyate
|
दक्षिणपूर्वायतानि
dakṣiṇapūrvāyatāni
|
Instrumental |
दक्षिणपूर्वायतेन
dakṣiṇapūrvāyatena
|
दक्षिणपूर्वायताभ्याम्
dakṣiṇapūrvāyatābhyām
|
दक्षिणपूर्वायतैः
dakṣiṇapūrvāyataiḥ
|
Dative |
दक्षिणपूर्वायताय
dakṣiṇapūrvāyatāya
|
दक्षिणपूर्वायताभ्याम्
dakṣiṇapūrvāyatābhyām
|
दक्षिणपूर्वायतेभ्यः
dakṣiṇapūrvāyatebhyaḥ
|
Ablative |
दक्षिणपूर्वायतात्
dakṣiṇapūrvāyatāt
|
दक्षिणपूर्वायताभ्याम्
dakṣiṇapūrvāyatābhyām
|
दक्षिणपूर्वायतेभ्यः
dakṣiṇapūrvāyatebhyaḥ
|
Genitive |
दक्षिणपूर्वायतस्य
dakṣiṇapūrvāyatasya
|
दक्षिणपूर्वायतयोः
dakṣiṇapūrvāyatayoḥ
|
दक्षिणपूर्वायतानाम्
dakṣiṇapūrvāyatānām
|
Locative |
दक्षिणपूर्वायते
dakṣiṇapūrvāyate
|
दक्षिणपूर्वायतयोः
dakṣiṇapūrvāyatayoḥ
|
दक्षिणपूर्वायतेषु
dakṣiṇapūrvāyateṣu
|