Sanskrit tools

Sanskrit declension


Declension of दक्षिणपूर्वका dakṣiṇapūrvakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणपूर्वका dakṣiṇapūrvakā
दक्षिणपूर्वके dakṣiṇapūrvake
दक्षिणपूर्वकाः dakṣiṇapūrvakāḥ
Vocative दक्षिणपूर्वके dakṣiṇapūrvake
दक्षिणपूर्वके dakṣiṇapūrvake
दक्षिणपूर्वकाः dakṣiṇapūrvakāḥ
Accusative दक्षिणपूर्वकाम् dakṣiṇapūrvakām
दक्षिणपूर्वके dakṣiṇapūrvake
दक्षिणपूर्वकाः dakṣiṇapūrvakāḥ
Instrumental दक्षिणपूर्वकया dakṣiṇapūrvakayā
दक्षिणपूर्वकाभ्याम् dakṣiṇapūrvakābhyām
दक्षिणपूर्वकाभिः dakṣiṇapūrvakābhiḥ
Dative दक्षिणपूर्वकायै dakṣiṇapūrvakāyai
दक्षिणपूर्वकाभ्याम् dakṣiṇapūrvakābhyām
दक्षिणपूर्वकाभ्यः dakṣiṇapūrvakābhyaḥ
Ablative दक्षिणपूर्वकायाः dakṣiṇapūrvakāyāḥ
दक्षिणपूर्वकाभ्याम् dakṣiṇapūrvakābhyām
दक्षिणपूर्वकाभ्यः dakṣiṇapūrvakābhyaḥ
Genitive दक्षिणपूर्वकायाः dakṣiṇapūrvakāyāḥ
दक्षिणपूर्वकयोः dakṣiṇapūrvakayoḥ
दक्षिणपूर्वकाणाम् dakṣiṇapūrvakāṇām
Locative दक्षिणपूर्वकायाम् dakṣiṇapūrvakāyām
दक्षिणपूर्वकयोः dakṣiṇapūrvakayoḥ
दक्षिणपूर्वकासु dakṣiṇapūrvakāsu