Sanskrit tools

Sanskrit declension


Declension of दक्षिणपूर्वक dakṣiṇapūrvaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणपूर्वकम् dakṣiṇapūrvakam
दक्षिणपूर्वके dakṣiṇapūrvake
दक्षिणपूर्वकाणि dakṣiṇapūrvakāṇi
Vocative दक्षिणपूर्वक dakṣiṇapūrvaka
दक्षिणपूर्वके dakṣiṇapūrvake
दक्षिणपूर्वकाणि dakṣiṇapūrvakāṇi
Accusative दक्षिणपूर्वकम् dakṣiṇapūrvakam
दक्षिणपूर्वके dakṣiṇapūrvake
दक्षिणपूर्वकाणि dakṣiṇapūrvakāṇi
Instrumental दक्षिणपूर्वकेण dakṣiṇapūrvakeṇa
दक्षिणपूर्वकाभ्याम् dakṣiṇapūrvakābhyām
दक्षिणपूर्वकैः dakṣiṇapūrvakaiḥ
Dative दक्षिणपूर्वकाय dakṣiṇapūrvakāya
दक्षिणपूर्वकाभ्याम् dakṣiṇapūrvakābhyām
दक्षिणपूर्वकेभ्यः dakṣiṇapūrvakebhyaḥ
Ablative दक्षिणपूर्वकात् dakṣiṇapūrvakāt
दक्षिणपूर्वकाभ्याम् dakṣiṇapūrvakābhyām
दक्षिणपूर्वकेभ्यः dakṣiṇapūrvakebhyaḥ
Genitive दक्षिणपूर्वकस्य dakṣiṇapūrvakasya
दक्षिणपूर्वकयोः dakṣiṇapūrvakayoḥ
दक्षिणपूर्वकाणाम् dakṣiṇapūrvakāṇām
Locative दक्षिणपूर्वके dakṣiṇapūrvake
दक्षिणपूर्वकयोः dakṣiṇapūrvakayoḥ
दक्षिणपूर्वकेषु dakṣiṇapūrvakeṣu