Sanskrit tools

Sanskrit declension


Declension of दक्षिणप्राक्प्रवण dakṣiṇaprākpravaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणप्राक्प्रवणः dakṣiṇaprākpravaṇaḥ
दक्षिणप्राक्प्रवणौ dakṣiṇaprākpravaṇau
दक्षिणप्राक्प्रवणाः dakṣiṇaprākpravaṇāḥ
Vocative दक्षिणप्राक्प्रवण dakṣiṇaprākpravaṇa
दक्षिणप्राक्प्रवणौ dakṣiṇaprākpravaṇau
दक्षिणप्राक्प्रवणाः dakṣiṇaprākpravaṇāḥ
Accusative दक्षिणप्राक्प्रवणम् dakṣiṇaprākpravaṇam
दक्षिणप्राक्प्रवणौ dakṣiṇaprākpravaṇau
दक्षिणप्राक्प्रवणान् dakṣiṇaprākpravaṇān
Instrumental दक्षिणप्राक्प्रवणेन dakṣiṇaprākpravaṇena
दक्षिणप्राक्प्रवणाभ्याम् dakṣiṇaprākpravaṇābhyām
दक्षिणप्राक्प्रवणैः dakṣiṇaprākpravaṇaiḥ
Dative दक्षिणप्राक्प्रवणाय dakṣiṇaprākpravaṇāya
दक्षिणप्राक्प्रवणाभ्याम् dakṣiṇaprākpravaṇābhyām
दक्षिणप्राक्प्रवणेभ्यः dakṣiṇaprākpravaṇebhyaḥ
Ablative दक्षिणप्राक्प्रवणात् dakṣiṇaprākpravaṇāt
दक्षिणप्राक्प्रवणाभ्याम् dakṣiṇaprākpravaṇābhyām
दक्षिणप्राक्प्रवणेभ्यः dakṣiṇaprākpravaṇebhyaḥ
Genitive दक्षिणप्राक्प्रवणस्य dakṣiṇaprākpravaṇasya
दक्षिणप्राक्प्रवणयोः dakṣiṇaprākpravaṇayoḥ
दक्षिणप्राक्प्रवणानाम् dakṣiṇaprākpravaṇānām
Locative दक्षिणप्राक्प्रवणे dakṣiṇaprākpravaṇe
दक्षिणप्राक्प्रवणयोः dakṣiṇaprākpravaṇayoḥ
दक्षिणप्राक्प्रवणेषु dakṣiṇaprākpravaṇeṣu