Sanskrit tools

Sanskrit declension


Declension of दक्षिणमानस dakṣiṇamānasa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणमानसम् dakṣiṇamānasam
दक्षिणमानसे dakṣiṇamānase
दक्षिणमानसानि dakṣiṇamānasāni
Vocative दक्षिणमानस dakṣiṇamānasa
दक्षिणमानसे dakṣiṇamānase
दक्षिणमानसानि dakṣiṇamānasāni
Accusative दक्षिणमानसम् dakṣiṇamānasam
दक्षिणमानसे dakṣiṇamānase
दक्षिणमानसानि dakṣiṇamānasāni
Instrumental दक्षिणमानसेन dakṣiṇamānasena
दक्षिणमानसाभ्याम् dakṣiṇamānasābhyām
दक्षिणमानसैः dakṣiṇamānasaiḥ
Dative दक्षिणमानसाय dakṣiṇamānasāya
दक्षिणमानसाभ्याम् dakṣiṇamānasābhyām
दक्षिणमानसेभ्यः dakṣiṇamānasebhyaḥ
Ablative दक्षिणमानसात् dakṣiṇamānasāt
दक्षिणमानसाभ्याम् dakṣiṇamānasābhyām
दक्षिणमानसेभ्यः dakṣiṇamānasebhyaḥ
Genitive दक्षिणमानसस्य dakṣiṇamānasasya
दक्षिणमानसयोः dakṣiṇamānasayoḥ
दक्षिणमानसानाम् dakṣiṇamānasānām
Locative दक्षिणमानसे dakṣiṇamānase
दक्षिणमानसयोः dakṣiṇamānasayoḥ
दक्षिणमानसेषु dakṣiṇamānaseṣu