| Singular | Dual | Plural |
Nominative |
दक्षिणमानसम्
dakṣiṇamānasam
|
दक्षिणमानसे
dakṣiṇamānase
|
दक्षिणमानसानि
dakṣiṇamānasāni
|
Vocative |
दक्षिणमानस
dakṣiṇamānasa
|
दक्षिणमानसे
dakṣiṇamānase
|
दक्षिणमानसानि
dakṣiṇamānasāni
|
Accusative |
दक्षिणमानसम्
dakṣiṇamānasam
|
दक्षिणमानसे
dakṣiṇamānase
|
दक्षिणमानसानि
dakṣiṇamānasāni
|
Instrumental |
दक्षिणमानसेन
dakṣiṇamānasena
|
दक्षिणमानसाभ्याम्
dakṣiṇamānasābhyām
|
दक्षिणमानसैः
dakṣiṇamānasaiḥ
|
Dative |
दक्षिणमानसाय
dakṣiṇamānasāya
|
दक्षिणमानसाभ्याम्
dakṣiṇamānasābhyām
|
दक्षिणमानसेभ्यः
dakṣiṇamānasebhyaḥ
|
Ablative |
दक्षिणमानसात्
dakṣiṇamānasāt
|
दक्षिणमानसाभ्याम्
dakṣiṇamānasābhyām
|
दक्षिणमानसेभ्यः
dakṣiṇamānasebhyaḥ
|
Genitive |
दक्षिणमानसस्य
dakṣiṇamānasasya
|
दक्षिणमानसयोः
dakṣiṇamānasayoḥ
|
दक्षिणमानसानाम्
dakṣiṇamānasānām
|
Locative |
दक्षिणमानसे
dakṣiṇamānase
|
दक्षिणमानसयोः
dakṣiṇamānasayoḥ
|
दक्षिणमानसेषु
dakṣiṇamānaseṣu
|