Sanskrit tools

Sanskrit declension


Declension of दक्षिणलिपि dakṣiṇalipi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणलिपिः dakṣiṇalipiḥ
दक्षिणलिपी dakṣiṇalipī
दक्षिणलिपयः dakṣiṇalipayaḥ
Vocative दक्षिणलिपे dakṣiṇalipe
दक्षिणलिपी dakṣiṇalipī
दक्षिणलिपयः dakṣiṇalipayaḥ
Accusative दक्षिणलिपिम् dakṣiṇalipim
दक्षिणलिपी dakṣiṇalipī
दक्षिणलिपीः dakṣiṇalipīḥ
Instrumental दक्षिणलिप्या dakṣiṇalipyā
दक्षिणलिपिभ्याम् dakṣiṇalipibhyām
दक्षिणलिपिभिः dakṣiṇalipibhiḥ
Dative दक्षिणलिपये dakṣiṇalipaye
दक्षिणलिप्यै dakṣiṇalipyai
दक्षिणलिपिभ्याम् dakṣiṇalipibhyām
दक्षिणलिपिभ्यः dakṣiṇalipibhyaḥ
Ablative दक्षिणलिपेः dakṣiṇalipeḥ
दक्षिणलिप्याः dakṣiṇalipyāḥ
दक्षिणलिपिभ्याम् dakṣiṇalipibhyām
दक्षिणलिपिभ्यः dakṣiṇalipibhyaḥ
Genitive दक्षिणलिपेः dakṣiṇalipeḥ
दक्षिणलिप्याः dakṣiṇalipyāḥ
दक्षिणलिप्योः dakṣiṇalipyoḥ
दक्षिणलिपीनाम् dakṣiṇalipīnām
Locative दक्षिणलिपौ dakṣiṇalipau
दक्षिणलिप्याम् dakṣiṇalipyām
दक्षिणलिप्योः dakṣiṇalipyoḥ
दक्षिणलिपिषु dakṣiṇalipiṣu