Singular | Dual | Plural | |
Nominative |
दक्षिणलिपिः
dakṣiṇalipiḥ |
दक्षिणलिपी
dakṣiṇalipī |
दक्षिणलिपयः
dakṣiṇalipayaḥ |
Vocative |
दक्षिणलिपे
dakṣiṇalipe |
दक्षिणलिपी
dakṣiṇalipī |
दक्षिणलिपयः
dakṣiṇalipayaḥ |
Accusative |
दक्षिणलिपिम्
dakṣiṇalipim |
दक्षिणलिपी
dakṣiṇalipī |
दक्षिणलिपीः
dakṣiṇalipīḥ |
Instrumental |
दक्षिणलिप्या
dakṣiṇalipyā |
दक्षिणलिपिभ्याम्
dakṣiṇalipibhyām |
दक्षिणलिपिभिः
dakṣiṇalipibhiḥ |
Dative |
दक्षिणलिपये
dakṣiṇalipaye दक्षिणलिप्यै dakṣiṇalipyai |
दक्षिणलिपिभ्याम्
dakṣiṇalipibhyām |
दक्षिणलिपिभ्यः
dakṣiṇalipibhyaḥ |
Ablative |
दक्षिणलिपेः
dakṣiṇalipeḥ दक्षिणलिप्याः dakṣiṇalipyāḥ |
दक्षिणलिपिभ्याम्
dakṣiṇalipibhyām |
दक्षिणलिपिभ्यः
dakṣiṇalipibhyaḥ |
Genitive |
दक्षिणलिपेः
dakṣiṇalipeḥ दक्षिणलिप्याः dakṣiṇalipyāḥ |
दक्षिणलिप्योः
dakṣiṇalipyoḥ |
दक्षिणलिपीनाम्
dakṣiṇalipīnām |
Locative |
दक्षिणलिपौ
dakṣiṇalipau दक्षिणलिप्याम् dakṣiṇalipyām |
दक्षिणलिप्योः
dakṣiṇalipyoḥ |
दक्षिणलिपिषु
dakṣiṇalipiṣu |