Sanskrit tools

Sanskrit declension


Declension of दक्षिणसद् dakṣiṇasad, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative दक्षिणसत् dakṣiṇasat
दक्षिणसदौ dakṣiṇasadau
दक्षिणसदः dakṣiṇasadaḥ
Vocative दक्षिणसत् dakṣiṇasat
दक्षिणसदौ dakṣiṇasadau
दक्षिणसदः dakṣiṇasadaḥ
Accusative दक्षिणसदम् dakṣiṇasadam
दक्षिणसदौ dakṣiṇasadau
दक्षिणसदः dakṣiṇasadaḥ
Instrumental दक्षिणसदा dakṣiṇasadā
दक्षिणसद्भ्याम् dakṣiṇasadbhyām
दक्षिणसद्भिः dakṣiṇasadbhiḥ
Dative दक्षिणसदे dakṣiṇasade
दक्षिणसद्भ्याम् dakṣiṇasadbhyām
दक्षिणसद्भ्यः dakṣiṇasadbhyaḥ
Ablative दक्षिणसदः dakṣiṇasadaḥ
दक्षिणसद्भ्याम् dakṣiṇasadbhyām
दक्षिणसद्भ्यः dakṣiṇasadbhyaḥ
Genitive दक्षिणसदः dakṣiṇasadaḥ
दक्षिणसदोः dakṣiṇasadoḥ
दक्षिणसदाम् dakṣiṇasadām
Locative दक्षिणसदि dakṣiṇasadi
दक्षिणसदोः dakṣiṇasadoḥ
दक्षिणसत्सु dakṣiṇasatsu