| Singular | Dual | Plural |
Nominative |
दक्षिणसत्
dakṣiṇasat
|
दक्षिणसदौ
dakṣiṇasadau
|
दक्षिणसदः
dakṣiṇasadaḥ
|
Vocative |
दक्षिणसत्
dakṣiṇasat
|
दक्षिणसदौ
dakṣiṇasadau
|
दक्षिणसदः
dakṣiṇasadaḥ
|
Accusative |
दक्षिणसदम्
dakṣiṇasadam
|
दक्षिणसदौ
dakṣiṇasadau
|
दक्षिणसदः
dakṣiṇasadaḥ
|
Instrumental |
दक्षिणसदा
dakṣiṇasadā
|
दक्षिणसद्भ्याम्
dakṣiṇasadbhyām
|
दक्षिणसद्भिः
dakṣiṇasadbhiḥ
|
Dative |
दक्षिणसदे
dakṣiṇasade
|
दक्षिणसद्भ्याम्
dakṣiṇasadbhyām
|
दक्षिणसद्भ्यः
dakṣiṇasadbhyaḥ
|
Ablative |
दक्षिणसदः
dakṣiṇasadaḥ
|
दक्षिणसद्भ्याम्
dakṣiṇasadbhyām
|
दक्षिणसद्भ्यः
dakṣiṇasadbhyaḥ
|
Genitive |
दक्षिणसदः
dakṣiṇasadaḥ
|
दक्षिणसदोः
dakṣiṇasadoḥ
|
दक्षिणसदाम्
dakṣiṇasadām
|
Locative |
दक्षिणसदि
dakṣiṇasadi
|
दक्षिणसदोः
dakṣiṇasadoḥ
|
दक्षिणसत्सु
dakṣiṇasatsu
|