| Singular | Dual | Plural |
Nominative |
दक्षिणसव्यम्
dakṣiṇasavyam
|
दक्षिणसव्ये
dakṣiṇasavye
|
दक्षिणसव्यानि
dakṣiṇasavyāni
|
Vocative |
दक्षिणसव्य
dakṣiṇasavya
|
दक्षिणसव्ये
dakṣiṇasavye
|
दक्षिणसव्यानि
dakṣiṇasavyāni
|
Accusative |
दक्षिणसव्यम्
dakṣiṇasavyam
|
दक्षिणसव्ये
dakṣiṇasavye
|
दक्षिणसव्यानि
dakṣiṇasavyāni
|
Instrumental |
दक्षिणसव्येन
dakṣiṇasavyena
|
दक्षिणसव्याभ्याम्
dakṣiṇasavyābhyām
|
दक्षिणसव्यैः
dakṣiṇasavyaiḥ
|
Dative |
दक्षिणसव्याय
dakṣiṇasavyāya
|
दक्षिणसव्याभ्याम्
dakṣiṇasavyābhyām
|
दक्षिणसव्येभ्यः
dakṣiṇasavyebhyaḥ
|
Ablative |
दक्षिणसव्यात्
dakṣiṇasavyāt
|
दक्षिणसव्याभ्याम्
dakṣiṇasavyābhyām
|
दक्षिणसव्येभ्यः
dakṣiṇasavyebhyaḥ
|
Genitive |
दक्षिणसव्यस्य
dakṣiṇasavyasya
|
दक्षिणसव्ययोः
dakṣiṇasavyayoḥ
|
दक्षिणसव्यानाम्
dakṣiṇasavyānām
|
Locative |
दक्षिणसव्ये
dakṣiṇasavye
|
दक्षिणसव्ययोः
dakṣiṇasavyayoḥ
|
दक्षिणसव्येषु
dakṣiṇasavyeṣu
|