Sanskrit tools

Sanskrit declension


Declension of दक्षिणाग्नि dakṣiṇāgni, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणाग्निः dakṣiṇāgniḥ
दक्षिणाग्नी dakṣiṇāgnī
दक्षिणाग्नयः dakṣiṇāgnayaḥ
Vocative दक्षिणाग्ने dakṣiṇāgne
दक्षिणाग्नी dakṣiṇāgnī
दक्षिणाग्नयः dakṣiṇāgnayaḥ
Accusative दक्षिणाग्निम् dakṣiṇāgnim
दक्षिणाग्नी dakṣiṇāgnī
दक्षिणाग्नीन् dakṣiṇāgnīn
Instrumental दक्षिणाग्निना dakṣiṇāgninā
दक्षिणाग्निभ्याम् dakṣiṇāgnibhyām
दक्षिणाग्निभिः dakṣiṇāgnibhiḥ
Dative दक्षिणाग्नये dakṣiṇāgnaye
दक्षिणाग्निभ्याम् dakṣiṇāgnibhyām
दक्षिणाग्निभ्यः dakṣiṇāgnibhyaḥ
Ablative दक्षिणाग्नेः dakṣiṇāgneḥ
दक्षिणाग्निभ्याम् dakṣiṇāgnibhyām
दक्षिणाग्निभ्यः dakṣiṇāgnibhyaḥ
Genitive दक्षिणाग्नेः dakṣiṇāgneḥ
दक्षिणाग्न्योः dakṣiṇāgnyoḥ
दक्षिणाग्नीनाम् dakṣiṇāgnīnām
Locative दक्षिणाग्नौ dakṣiṇāgnau
दक्षिणाग्न्योः dakṣiṇāgnyoḥ
दक्षिणाग्निषु dakṣiṇāgniṣu