Sanskrit tools

Sanskrit declension


Declension of दक्षिणाग्र dakṣiṇāgra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणाग्रम् dakṣiṇāgram
दक्षिणाग्रे dakṣiṇāgre
दक्षिणाग्राणि dakṣiṇāgrāṇi
Vocative दक्षिणाग्र dakṣiṇāgra
दक्षिणाग्रे dakṣiṇāgre
दक्षिणाग्राणि dakṣiṇāgrāṇi
Accusative दक्षिणाग्रम् dakṣiṇāgram
दक्षिणाग्रे dakṣiṇāgre
दक्षिणाग्राणि dakṣiṇāgrāṇi
Instrumental दक्षिणाग्रेण dakṣiṇāgreṇa
दक्षिणाग्राभ्याम् dakṣiṇāgrābhyām
दक्षिणाग्रैः dakṣiṇāgraiḥ
Dative दक्षिणाग्राय dakṣiṇāgrāya
दक्षिणाग्राभ्याम् dakṣiṇāgrābhyām
दक्षिणाग्रेभ्यः dakṣiṇāgrebhyaḥ
Ablative दक्षिणाग्रात् dakṣiṇāgrāt
दक्षिणाग्राभ्याम् dakṣiṇāgrābhyām
दक्षिणाग्रेभ्यः dakṣiṇāgrebhyaḥ
Genitive दक्षिणाग्रस्य dakṣiṇāgrasya
दक्षिणाग्रयोः dakṣiṇāgrayoḥ
दक्षिणाग्राणाम् dakṣiṇāgrāṇām
Locative दक्षिणाग्रे dakṣiṇāgre
दक्षिणाग्रयोः dakṣiṇāgrayoḥ
दक्षिणाग्रेषु dakṣiṇāgreṣu