Sanskrit tools

Sanskrit declension


Declension of दक्षिणाच् dakṣiṇāc, n.

Reference(s): Müller p. 67, §158 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative दक्षिणाक् dakṣiṇāk
दक्षिणाची dakṣiṇācī
दक्षिणाञ्चि dakṣiṇāñci
Vocative दक्षिणाक् dakṣiṇāk
दक्षिणाची dakṣiṇācī
दक्षिणाञ्चि dakṣiṇāñci
Accusative दक्षिणाक् dakṣiṇāk
दक्षिणाची dakṣiṇācī
दक्षिणाञ्चि dakṣiṇāñci
Instrumental दक्षिणाचा dakṣiṇācā
दक्षिणाग्भ्याम् dakṣiṇāgbhyām
दक्षिणाग्भिः dakṣiṇāgbhiḥ
Dative दक्षिणाचे dakṣiṇāce
दक्षिणाग्भ्याम् dakṣiṇāgbhyām
दक्षिणाग्भ्यः dakṣiṇāgbhyaḥ
Ablative दक्षिणाचः dakṣiṇācaḥ
दक्षिणाग्भ्याम् dakṣiṇāgbhyām
दक्षिणाग्भ्यः dakṣiṇāgbhyaḥ
Genitive दक्षिणाचः dakṣiṇācaḥ
दक्षिणाचोः dakṣiṇācoḥ
दक्षिणाचाम् dakṣiṇācām
Locative दक्षिणाचि dakṣiṇāci
दक्षिणाचोः dakṣiṇācoḥ
दक्षिणाक्षु dakṣiṇākṣu