| Singular | Dual | Plural |
Nominative |
दक्षिणाचारा
dakṣiṇācārā
|
दक्षिणाचारे
dakṣiṇācāre
|
दक्षिणाचाराः
dakṣiṇācārāḥ
|
Vocative |
दक्षिणाचारे
dakṣiṇācāre
|
दक्षिणाचारे
dakṣiṇācāre
|
दक्षिणाचाराः
dakṣiṇācārāḥ
|
Accusative |
दक्षिणाचाराम्
dakṣiṇācārām
|
दक्षिणाचारे
dakṣiṇācāre
|
दक्षिणाचाराः
dakṣiṇācārāḥ
|
Instrumental |
दक्षिणाचारया
dakṣiṇācārayā
|
दक्षिणाचाराभ्याम्
dakṣiṇācārābhyām
|
दक्षिणाचाराभिः
dakṣiṇācārābhiḥ
|
Dative |
दक्षिणाचारायै
dakṣiṇācārāyai
|
दक्षिणाचाराभ्याम्
dakṣiṇācārābhyām
|
दक्षिणाचाराभ्यः
dakṣiṇācārābhyaḥ
|
Ablative |
दक्षिणाचारायाः
dakṣiṇācārāyāḥ
|
दक्षिणाचाराभ्याम्
dakṣiṇācārābhyām
|
दक्षिणाचाराभ्यः
dakṣiṇācārābhyaḥ
|
Genitive |
दक्षिणाचारायाः
dakṣiṇācārāyāḥ
|
दक्षिणाचारयोः
dakṣiṇācārayoḥ
|
दक्षिणाचाराणाम्
dakṣiṇācārāṇām
|
Locative |
दक्षिणाचारायाम्
dakṣiṇācārāyām
|
दक्षिणाचारयोः
dakṣiṇācārayoḥ
|
दक्षिणाचारासु
dakṣiṇācārāsu
|