Sanskrit tools

Sanskrit declension


Declension of दक्षिणाचारतन्त्र dakṣiṇācāratantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणाचारतन्त्रम् dakṣiṇācāratantram
दक्षिणाचारतन्त्रे dakṣiṇācāratantre
दक्षिणाचारतन्त्राणि dakṣiṇācāratantrāṇi
Vocative दक्षिणाचारतन्त्र dakṣiṇācāratantra
दक्षिणाचारतन्त्रे dakṣiṇācāratantre
दक्षिणाचारतन्त्राणि dakṣiṇācāratantrāṇi
Accusative दक्षिणाचारतन्त्रम् dakṣiṇācāratantram
दक्षिणाचारतन्त्रे dakṣiṇācāratantre
दक्षिणाचारतन्त्राणि dakṣiṇācāratantrāṇi
Instrumental दक्षिणाचारतन्त्रेण dakṣiṇācāratantreṇa
दक्षिणाचारतन्त्राभ्याम् dakṣiṇācāratantrābhyām
दक्षिणाचारतन्त्रैः dakṣiṇācāratantraiḥ
Dative दक्षिणाचारतन्त्राय dakṣiṇācāratantrāya
दक्षिणाचारतन्त्राभ्याम् dakṣiṇācāratantrābhyām
दक्षिणाचारतन्त्रेभ्यः dakṣiṇācāratantrebhyaḥ
Ablative दक्षिणाचारतन्त्रात् dakṣiṇācāratantrāt
दक्षिणाचारतन्त्राभ्याम् dakṣiṇācāratantrābhyām
दक्षिणाचारतन्त्रेभ्यः dakṣiṇācāratantrebhyaḥ
Genitive दक्षिणाचारतन्त्रस्य dakṣiṇācāratantrasya
दक्षिणाचारतन्त्रयोः dakṣiṇācāratantrayoḥ
दक्षिणाचारतन्त्राणाम् dakṣiṇācāratantrāṇām
Locative दक्षिणाचारतन्त्रे dakṣiṇācāratantre
दक्षिणाचारतन्त्रयोः dakṣiṇācāratantrayoḥ
दक्षिणाचारतन्त्रेषु dakṣiṇācāratantreṣu