Sanskrit tools

Sanskrit declension


Declension of दक्षिणाचारिन् dakṣiṇācārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative दक्षिणाचारी dakṣiṇācārī
दक्षिणाचारिणौ dakṣiṇācāriṇau
दक्षिणाचारिणः dakṣiṇācāriṇaḥ
Vocative दक्षिणाचारिन् dakṣiṇācārin
दक्षिणाचारिणौ dakṣiṇācāriṇau
दक्षिणाचारिणः dakṣiṇācāriṇaḥ
Accusative दक्षिणाचारिणम् dakṣiṇācāriṇam
दक्षिणाचारिणौ dakṣiṇācāriṇau
दक्षिणाचारिणः dakṣiṇācāriṇaḥ
Instrumental दक्षिणाचारिणा dakṣiṇācāriṇā
दक्षिणाचारिभ्याम् dakṣiṇācāribhyām
दक्षिणाचारिभिः dakṣiṇācāribhiḥ
Dative दक्षिणाचारिणे dakṣiṇācāriṇe
दक्षिणाचारिभ्याम् dakṣiṇācāribhyām
दक्षिणाचारिभ्यः dakṣiṇācāribhyaḥ
Ablative दक्षिणाचारिणः dakṣiṇācāriṇaḥ
दक्षिणाचारिभ्याम् dakṣiṇācāribhyām
दक्षिणाचारिभ्यः dakṣiṇācāribhyaḥ
Genitive दक्षिणाचारिणः dakṣiṇācāriṇaḥ
दक्षिणाचारिणोः dakṣiṇācāriṇoḥ
दक्षिणाचारिणम् dakṣiṇācāriṇam
Locative दक्षिणाचारिणि dakṣiṇācāriṇi
दक्षिणाचारिणोः dakṣiṇācāriṇoḥ
दक्षिणाचारिषु dakṣiṇācāriṣu