| Singular | Dual | Plural |
Nominative |
दक्षिणाचारी
dakṣiṇācārī
|
दक्षिणाचारिणौ
dakṣiṇācāriṇau
|
दक्षिणाचारिणः
dakṣiṇācāriṇaḥ
|
Vocative |
दक्षिणाचारिन्
dakṣiṇācārin
|
दक्षिणाचारिणौ
dakṣiṇācāriṇau
|
दक्षिणाचारिणः
dakṣiṇācāriṇaḥ
|
Accusative |
दक्षिणाचारिणम्
dakṣiṇācāriṇam
|
दक्षिणाचारिणौ
dakṣiṇācāriṇau
|
दक्षिणाचारिणः
dakṣiṇācāriṇaḥ
|
Instrumental |
दक्षिणाचारिणा
dakṣiṇācāriṇā
|
दक्षिणाचारिभ्याम्
dakṣiṇācāribhyām
|
दक्षिणाचारिभिः
dakṣiṇācāribhiḥ
|
Dative |
दक्षिणाचारिणे
dakṣiṇācāriṇe
|
दक्षिणाचारिभ्याम्
dakṣiṇācāribhyām
|
दक्षिणाचारिभ्यः
dakṣiṇācāribhyaḥ
|
Ablative |
दक्षिणाचारिणः
dakṣiṇācāriṇaḥ
|
दक्षिणाचारिभ्याम्
dakṣiṇācāribhyām
|
दक्षिणाचारिभ्यः
dakṣiṇācāribhyaḥ
|
Genitive |
दक्षिणाचारिणः
dakṣiṇācāriṇaḥ
|
दक्षिणाचारिणोः
dakṣiṇācāriṇoḥ
|
दक्षिणाचारिणम्
dakṣiṇācāriṇam
|
Locative |
दक्षिणाचारिणि
dakṣiṇācāriṇi
|
दक्षिणाचारिणोः
dakṣiṇācāriṇoḥ
|
दक्षिणाचारिषु
dakṣiṇācāriṣu
|