Sanskrit tools

Sanskrit declension


Declension of दक्षिणाचारिन् dakṣiṇācārin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative दक्षिणाचारि dakṣiṇācāri
दक्षिणाचारिणी dakṣiṇācāriṇī
दक्षिणाचारीणि dakṣiṇācārīṇi
Vocative दक्षिणाचारि dakṣiṇācāri
दक्षिणाचारिन् dakṣiṇācārin
दक्षिणाचारिणी dakṣiṇācāriṇī
दक्षिणाचारीणि dakṣiṇācārīṇi
Accusative दक्षिणाचारि dakṣiṇācāri
दक्षिणाचारिणी dakṣiṇācāriṇī
दक्षिणाचारीणि dakṣiṇācārīṇi
Instrumental दक्षिणाचारिणा dakṣiṇācāriṇā
दक्षिणाचारिभ्याम् dakṣiṇācāribhyām
दक्षिणाचारिभिः dakṣiṇācāribhiḥ
Dative दक्षिणाचारिणे dakṣiṇācāriṇe
दक्षिणाचारिभ्याम् dakṣiṇācāribhyām
दक्षिणाचारिभ्यः dakṣiṇācāribhyaḥ
Ablative दक्षिणाचारिणः dakṣiṇācāriṇaḥ
दक्षिणाचारिभ्याम् dakṣiṇācāribhyām
दक्षिणाचारिभ्यः dakṣiṇācāribhyaḥ
Genitive दक्षिणाचारिणः dakṣiṇācāriṇaḥ
दक्षिणाचारिणोः dakṣiṇācāriṇoḥ
दक्षिणाचारिणम् dakṣiṇācāriṇam
Locative दक्षिणाचारिणि dakṣiṇācāriṇi
दक्षिणाचारिणोः dakṣiṇācāriṇoḥ
दक्षिणाचारिषु dakṣiṇācāriṣu