Sanskrit tools

Sanskrit declension


Declension of दक्षिणापर dakṣiṇāpara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणापरम् dakṣiṇāparam
दक्षिणापरे dakṣiṇāpare
दक्षिणापराणि dakṣiṇāparāṇi
Vocative दक्षिणापर dakṣiṇāpara
दक्षिणापरे dakṣiṇāpare
दक्षिणापराणि dakṣiṇāparāṇi
Accusative दक्षिणापरम् dakṣiṇāparam
दक्षिणापरे dakṣiṇāpare
दक्षिणापराणि dakṣiṇāparāṇi
Instrumental दक्षिणापरेण dakṣiṇāpareṇa
दक्षिणापराभ्याम् dakṣiṇāparābhyām
दक्षिणापरैः dakṣiṇāparaiḥ
Dative दक्षिणापराय dakṣiṇāparāya
दक्षिणापराभ्याम् dakṣiṇāparābhyām
दक्षिणापरेभ्यः dakṣiṇāparebhyaḥ
Ablative दक्षिणापरात् dakṣiṇāparāt
दक्षिणापराभ्याम् dakṣiṇāparābhyām
दक्षिणापरेभ्यः dakṣiṇāparebhyaḥ
Genitive दक्षिणापरस्य dakṣiṇāparasya
दक्षिणापरयोः dakṣiṇāparayoḥ
दक्षिणापराणाम् dakṣiṇāparāṇām
Locative दक्षिणापरे dakṣiṇāpare
दक्षिणापरयोः dakṣiṇāparayoḥ
दक्षिणापरेषु dakṣiṇāpareṣu