Sanskrit tools

Sanskrit declension


Declension of दक्षिणापराभिमुख dakṣiṇāparābhimukha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणापराभिमुखः dakṣiṇāparābhimukhaḥ
दक्षिणापराभिमुखौ dakṣiṇāparābhimukhau
दक्षिणापराभिमुखाः dakṣiṇāparābhimukhāḥ
Vocative दक्षिणापराभिमुख dakṣiṇāparābhimukha
दक्षिणापराभिमुखौ dakṣiṇāparābhimukhau
दक्षिणापराभिमुखाः dakṣiṇāparābhimukhāḥ
Accusative दक्षिणापराभिमुखम् dakṣiṇāparābhimukham
दक्षिणापराभिमुखौ dakṣiṇāparābhimukhau
दक्षिणापराभिमुखान् dakṣiṇāparābhimukhān
Instrumental दक्षिणापराभिमुखेण dakṣiṇāparābhimukheṇa
दक्षिणापराभिमुखाभ्याम् dakṣiṇāparābhimukhābhyām
दक्षिणापराभिमुखैः dakṣiṇāparābhimukhaiḥ
Dative दक्षिणापराभिमुखाय dakṣiṇāparābhimukhāya
दक्षिणापराभिमुखाभ्याम् dakṣiṇāparābhimukhābhyām
दक्षिणापराभिमुखेभ्यः dakṣiṇāparābhimukhebhyaḥ
Ablative दक्षिणापराभिमुखात् dakṣiṇāparābhimukhāt
दक्षिणापराभिमुखाभ्याम् dakṣiṇāparābhimukhābhyām
दक्षिणापराभिमुखेभ्यः dakṣiṇāparābhimukhebhyaḥ
Genitive दक्षिणापराभिमुखस्य dakṣiṇāparābhimukhasya
दक्षिणापराभिमुखयोः dakṣiṇāparābhimukhayoḥ
दक्षिणापराभिमुखाणाम् dakṣiṇāparābhimukhāṇām
Locative दक्षिणापराभिमुखे dakṣiṇāparābhimukhe
दक्षिणापराभिमुखयोः dakṣiṇāparābhimukhayoḥ
दक्षिणापराभिमुखेषु dakṣiṇāparābhimukheṣu