| Singular | Dual | Plural |
Nominative |
दक्षिणापराभिमुखः
dakṣiṇāparābhimukhaḥ
|
दक्षिणापराभिमुखौ
dakṣiṇāparābhimukhau
|
दक्षिणापराभिमुखाः
dakṣiṇāparābhimukhāḥ
|
Vocative |
दक्षिणापराभिमुख
dakṣiṇāparābhimukha
|
दक्षिणापराभिमुखौ
dakṣiṇāparābhimukhau
|
दक्षिणापराभिमुखाः
dakṣiṇāparābhimukhāḥ
|
Accusative |
दक्षिणापराभिमुखम्
dakṣiṇāparābhimukham
|
दक्षिणापराभिमुखौ
dakṣiṇāparābhimukhau
|
दक्षिणापराभिमुखान्
dakṣiṇāparābhimukhān
|
Instrumental |
दक्षिणापराभिमुखेण
dakṣiṇāparābhimukheṇa
|
दक्षिणापराभिमुखाभ्याम्
dakṣiṇāparābhimukhābhyām
|
दक्षिणापराभिमुखैः
dakṣiṇāparābhimukhaiḥ
|
Dative |
दक्षिणापराभिमुखाय
dakṣiṇāparābhimukhāya
|
दक्षिणापराभिमुखाभ्याम्
dakṣiṇāparābhimukhābhyām
|
दक्षिणापराभिमुखेभ्यः
dakṣiṇāparābhimukhebhyaḥ
|
Ablative |
दक्षिणापराभिमुखात्
dakṣiṇāparābhimukhāt
|
दक्षिणापराभिमुखाभ्याम्
dakṣiṇāparābhimukhābhyām
|
दक्षिणापराभिमुखेभ्यः
dakṣiṇāparābhimukhebhyaḥ
|
Genitive |
दक्षिणापराभिमुखस्य
dakṣiṇāparābhimukhasya
|
दक्षिणापराभिमुखयोः
dakṣiṇāparābhimukhayoḥ
|
दक्षिणापराभिमुखाणाम्
dakṣiṇāparābhimukhāṇām
|
Locative |
दक्षिणापराभिमुखे
dakṣiṇāparābhimukhe
|
दक्षिणापराभिमुखयोः
dakṣiṇāparābhimukhayoḥ
|
दक्षिणापराभिमुखेषु
dakṣiṇāparābhimukheṣu
|