| Singular | Dual | Plural |
Nominative |
दक्षिणापवर्गा
dakṣiṇāpavargā
|
दक्षिणापवर्गे
dakṣiṇāpavarge
|
दक्षिणापवर्गाः
dakṣiṇāpavargāḥ
|
Vocative |
दक्षिणापवर्गे
dakṣiṇāpavarge
|
दक्षिणापवर्गे
dakṣiṇāpavarge
|
दक्षिणापवर्गाः
dakṣiṇāpavargāḥ
|
Accusative |
दक्षिणापवर्गाम्
dakṣiṇāpavargām
|
दक्षिणापवर्गे
dakṣiṇāpavarge
|
दक्षिणापवर्गाः
dakṣiṇāpavargāḥ
|
Instrumental |
दक्षिणापवर्गया
dakṣiṇāpavargayā
|
दक्षिणापवर्गाभ्याम्
dakṣiṇāpavargābhyām
|
दक्षिणापवर्गाभिः
dakṣiṇāpavargābhiḥ
|
Dative |
दक्षिणापवर्गायै
dakṣiṇāpavargāyai
|
दक्षिणापवर्गाभ्याम्
dakṣiṇāpavargābhyām
|
दक्षिणापवर्गाभ्यः
dakṣiṇāpavargābhyaḥ
|
Ablative |
दक्षिणापवर्गायाः
dakṣiṇāpavargāyāḥ
|
दक्षिणापवर्गाभ्याम्
dakṣiṇāpavargābhyām
|
दक्षिणापवर्गाभ्यः
dakṣiṇāpavargābhyaḥ
|
Genitive |
दक्षिणापवर्गायाः
dakṣiṇāpavargāyāḥ
|
दक्षिणापवर्गयोः
dakṣiṇāpavargayoḥ
|
दक्षिणापवर्गाणाम्
dakṣiṇāpavargāṇām
|
Locative |
दक्षिणापवर्गायाम्
dakṣiṇāpavargāyām
|
दक्षिणापवर्गयोः
dakṣiṇāpavargayoḥ
|
दक्षिणापवर्गासु
dakṣiṇāpavargāsu
|