Sanskrit tools

Sanskrit declension


Declension of दक्षिणापवर्ग dakṣiṇāpavarga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणापवर्गम् dakṣiṇāpavargam
दक्षिणापवर्गे dakṣiṇāpavarge
दक्षिणापवर्गाणि dakṣiṇāpavargāṇi
Vocative दक्षिणापवर्ग dakṣiṇāpavarga
दक्षिणापवर्गे dakṣiṇāpavarge
दक्षिणापवर्गाणि dakṣiṇāpavargāṇi
Accusative दक्षिणापवर्गम् dakṣiṇāpavargam
दक्षिणापवर्गे dakṣiṇāpavarge
दक्षिणापवर्गाणि dakṣiṇāpavargāṇi
Instrumental दक्षिणापवर्गेण dakṣiṇāpavargeṇa
दक्षिणापवर्गाभ्याम् dakṣiṇāpavargābhyām
दक्षिणापवर्गैः dakṣiṇāpavargaiḥ
Dative दक्षिणापवर्गाय dakṣiṇāpavargāya
दक्षिणापवर्गाभ्याम् dakṣiṇāpavargābhyām
दक्षिणापवर्गेभ्यः dakṣiṇāpavargebhyaḥ
Ablative दक्षिणापवर्गात् dakṣiṇāpavargāt
दक्षिणापवर्गाभ्याम् dakṣiṇāpavargābhyām
दक्षिणापवर्गेभ्यः dakṣiṇāpavargebhyaḥ
Genitive दक्षिणापवर्गस्य dakṣiṇāpavargasya
दक्षिणापवर्गयोः dakṣiṇāpavargayoḥ
दक्षिणापवर्गाणाम् dakṣiṇāpavargāṇām
Locative दक्षिणापवर्गे dakṣiṇāpavarge
दक्षिणापवर्गयोः dakṣiṇāpavargayoḥ
दक्षिणापवर्गेषु dakṣiṇāpavargeṣu