Sanskrit tools

Sanskrit declension


Declension of दक्षिणाभिमुख dakṣiṇābhimukha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणाभिमुखः dakṣiṇābhimukhaḥ
दक्षिणाभिमुखौ dakṣiṇābhimukhau
दक्षिणाभिमुखाः dakṣiṇābhimukhāḥ
Vocative दक्षिणाभिमुख dakṣiṇābhimukha
दक्षिणाभिमुखौ dakṣiṇābhimukhau
दक्षिणाभिमुखाः dakṣiṇābhimukhāḥ
Accusative दक्षिणाभिमुखम् dakṣiṇābhimukham
दक्षिणाभिमुखौ dakṣiṇābhimukhau
दक्षिणाभिमुखान् dakṣiṇābhimukhān
Instrumental दक्षिणाभिमुखेन dakṣiṇābhimukhena
दक्षिणाभिमुखाभ्याम् dakṣiṇābhimukhābhyām
दक्षिणाभिमुखैः dakṣiṇābhimukhaiḥ
Dative दक्षिणाभिमुखाय dakṣiṇābhimukhāya
दक्षिणाभिमुखाभ्याम् dakṣiṇābhimukhābhyām
दक्षिणाभिमुखेभ्यः dakṣiṇābhimukhebhyaḥ
Ablative दक्षिणाभिमुखात् dakṣiṇābhimukhāt
दक्षिणाभिमुखाभ्याम् dakṣiṇābhimukhābhyām
दक्षिणाभिमुखेभ्यः dakṣiṇābhimukhebhyaḥ
Genitive दक्षिणाभिमुखस्य dakṣiṇābhimukhasya
दक्षिणाभिमुखयोः dakṣiṇābhimukhayoḥ
दक्षिणाभिमुखानाम् dakṣiṇābhimukhānām
Locative दक्षिणाभिमुखे dakṣiṇābhimukhe
दक्षिणाभिमुखयोः dakṣiṇābhimukhayoḥ
दक्षिणाभिमुखेषु dakṣiṇābhimukheṣu