Sanskrit tools

Sanskrit declension


Declension of दक्षिणाभिमुखस्थित dakṣiṇābhimukhasthita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणाभिमुखस्थितः dakṣiṇābhimukhasthitaḥ
दक्षिणाभिमुखस्थितौ dakṣiṇābhimukhasthitau
दक्षिणाभिमुखस्थिताः dakṣiṇābhimukhasthitāḥ
Vocative दक्षिणाभिमुखस्थित dakṣiṇābhimukhasthita
दक्षिणाभिमुखस्थितौ dakṣiṇābhimukhasthitau
दक्षिणाभिमुखस्थिताः dakṣiṇābhimukhasthitāḥ
Accusative दक्षिणाभिमुखस्थितम् dakṣiṇābhimukhasthitam
दक्षिणाभिमुखस्थितौ dakṣiṇābhimukhasthitau
दक्षिणाभिमुखस्थितान् dakṣiṇābhimukhasthitān
Instrumental दक्षिणाभिमुखस्थितेन dakṣiṇābhimukhasthitena
दक्षिणाभिमुखस्थिताभ्याम् dakṣiṇābhimukhasthitābhyām
दक्षिणाभिमुखस्थितैः dakṣiṇābhimukhasthitaiḥ
Dative दक्षिणाभिमुखस्थिताय dakṣiṇābhimukhasthitāya
दक्षिणाभिमुखस्थिताभ्याम् dakṣiṇābhimukhasthitābhyām
दक्षिणाभिमुखस्थितेभ्यः dakṣiṇābhimukhasthitebhyaḥ
Ablative दक्षिणाभिमुखस्थितात् dakṣiṇābhimukhasthitāt
दक्षिणाभिमुखस्थिताभ्याम् dakṣiṇābhimukhasthitābhyām
दक्षिणाभिमुखस्थितेभ्यः dakṣiṇābhimukhasthitebhyaḥ
Genitive दक्षिणाभिमुखस्थितस्य dakṣiṇābhimukhasthitasya
दक्षिणाभिमुखस्थितयोः dakṣiṇābhimukhasthitayoḥ
दक्षिणाभिमुखस्थितानाम् dakṣiṇābhimukhasthitānām
Locative दक्षिणाभिमुखस्थिते dakṣiṇābhimukhasthite
दक्षिणाभिमुखस्थितयोः dakṣiṇābhimukhasthitayoḥ
दक्षिणाभिमुखस्थितेषु dakṣiṇābhimukhasthiteṣu