Sanskrit tools

Sanskrit declension


Declension of दक्षिणायन dakṣiṇāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणायनः dakṣiṇāyanaḥ
दक्षिणायनौ dakṣiṇāyanau
दक्षिणायनाः dakṣiṇāyanāḥ
Vocative दक्षिणायन dakṣiṇāyana
दक्षिणायनौ dakṣiṇāyanau
दक्षिणायनाः dakṣiṇāyanāḥ
Accusative दक्षिणायनम् dakṣiṇāyanam
दक्षिणायनौ dakṣiṇāyanau
दक्षिणायनान् dakṣiṇāyanān
Instrumental दक्षिणायनेन dakṣiṇāyanena
दक्षिणायनाभ्याम् dakṣiṇāyanābhyām
दक्षिणायनैः dakṣiṇāyanaiḥ
Dative दक्षिणायनाय dakṣiṇāyanāya
दक्षिणायनाभ्याम् dakṣiṇāyanābhyām
दक्षिणायनेभ्यः dakṣiṇāyanebhyaḥ
Ablative दक्षिणायनात् dakṣiṇāyanāt
दक्षिणायनाभ्याम् dakṣiṇāyanābhyām
दक्षिणायनेभ्यः dakṣiṇāyanebhyaḥ
Genitive दक्षिणायनस्य dakṣiṇāyanasya
दक्षिणायनयोः dakṣiṇāyanayoḥ
दक्षिणायनानाम् dakṣiṇāyanānām
Locative दक्षिणायने dakṣiṇāyane
दक्षिणायनयोः dakṣiṇāyanayoḥ
दक्षिणायनेषु dakṣiṇāyaneṣu