| Singular | Dual | Plural |
Nominative |
दक्षिणायना
dakṣiṇāyanā
|
दक्षिणायने
dakṣiṇāyane
|
दक्षिणायनाः
dakṣiṇāyanāḥ
|
Vocative |
दक्षिणायने
dakṣiṇāyane
|
दक्षिणायने
dakṣiṇāyane
|
दक्षिणायनाः
dakṣiṇāyanāḥ
|
Accusative |
दक्षिणायनाम्
dakṣiṇāyanām
|
दक्षिणायने
dakṣiṇāyane
|
दक्षिणायनाः
dakṣiṇāyanāḥ
|
Instrumental |
दक्षिणायनया
dakṣiṇāyanayā
|
दक्षिणायनाभ्याम्
dakṣiṇāyanābhyām
|
दक्षिणायनाभिः
dakṣiṇāyanābhiḥ
|
Dative |
दक्षिणायनायै
dakṣiṇāyanāyai
|
दक्षिणायनाभ्याम्
dakṣiṇāyanābhyām
|
दक्षिणायनाभ्यः
dakṣiṇāyanābhyaḥ
|
Ablative |
दक्षिणायनायाः
dakṣiṇāyanāyāḥ
|
दक्षिणायनाभ्याम्
dakṣiṇāyanābhyām
|
दक्षिणायनाभ्यः
dakṣiṇāyanābhyaḥ
|
Genitive |
दक्षिणायनायाः
dakṣiṇāyanāyāḥ
|
दक्षिणायनयोः
dakṣiṇāyanayoḥ
|
दक्षिणायनानाम्
dakṣiṇāyanānām
|
Locative |
दक्षिणायनायाम्
dakṣiṇāyanāyām
|
दक्षिणायनयोः
dakṣiṇāyanayoḥ
|
दक्षिणायनासु
dakṣiṇāyanāsu
|