Sanskrit tools

Sanskrit declension


Declension of दक्षिणायना dakṣiṇāyanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणायना dakṣiṇāyanā
दक्षिणायने dakṣiṇāyane
दक्षिणायनाः dakṣiṇāyanāḥ
Vocative दक्षिणायने dakṣiṇāyane
दक्षिणायने dakṣiṇāyane
दक्षिणायनाः dakṣiṇāyanāḥ
Accusative दक्षिणायनाम् dakṣiṇāyanām
दक्षिणायने dakṣiṇāyane
दक्षिणायनाः dakṣiṇāyanāḥ
Instrumental दक्षिणायनया dakṣiṇāyanayā
दक्षिणायनाभ्याम् dakṣiṇāyanābhyām
दक्षिणायनाभिः dakṣiṇāyanābhiḥ
Dative दक्षिणायनायै dakṣiṇāyanāyai
दक्षिणायनाभ्याम् dakṣiṇāyanābhyām
दक्षिणायनाभ्यः dakṣiṇāyanābhyaḥ
Ablative दक्षिणायनायाः dakṣiṇāyanāyāḥ
दक्षिणायनाभ्याम् dakṣiṇāyanābhyām
दक्षिणायनाभ्यः dakṣiṇāyanābhyaḥ
Genitive दक्षिणायनायाः dakṣiṇāyanāyāḥ
दक्षिणायनयोः dakṣiṇāyanayoḥ
दक्षिणायनानाम् dakṣiṇāyanānām
Locative दक्षिणायनायाम् dakṣiṇāyanāyām
दक्षिणायनयोः dakṣiṇāyanayoḥ
दक्षिणायनासु dakṣiṇāyanāsu