Singular | Dual | Plural | |
Nominative |
दक्षिणारुः
dakṣiṇāruḥ |
दक्षिणारुषी
dakṣiṇāruṣī |
दक्षिणारूंषि
dakṣiṇārūṁṣi |
Vocative |
दक्षिणारुः
dakṣiṇāruḥ |
दक्षिणारुषी
dakṣiṇāruṣī |
दक्षिणारूंषि
dakṣiṇārūṁṣi |
Accusative |
दक्षिणारुः
dakṣiṇāruḥ |
दक्षिणारुषी
dakṣiṇāruṣī |
दक्षिणारूंषि
dakṣiṇārūṁṣi |
Instrumental |
दक्षिणारुषा
dakṣiṇāruṣā |
दक्षिणारुर्भ्याम्
dakṣiṇārurbhyām |
दक्षिणारुर्भिः
dakṣiṇārurbhiḥ |
Dative |
दक्षिणारुषे
dakṣiṇāruṣe |
दक्षिणारुर्भ्याम्
dakṣiṇārurbhyām |
दक्षिणारुर्भ्यः
dakṣiṇārurbhyaḥ |
Ablative |
दक्षिणारुषः
dakṣiṇāruṣaḥ |
दक्षिणारुर्भ्याम्
dakṣiṇārurbhyām |
दक्षिणारुर्भ्यः
dakṣiṇārurbhyaḥ |
Genitive |
दक्षिणारुषः
dakṣiṇāruṣaḥ |
दक्षिणारुषोः
dakṣiṇāruṣoḥ |
दक्षिणारुषाम्
dakṣiṇāruṣām |
Locative |
दक्षिणारुषि
dakṣiṇāruṣi |
दक्षिणारुषोः
dakṣiṇāruṣoḥ |
दक्षिणारुःषु
dakṣiṇāruḥṣu दक्षिणारुष्षु dakṣiṇāruṣṣu |