Sanskrit tools

Sanskrit declension


Declension of दक्षिणार्ध dakṣiṇārdha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणार्धः dakṣiṇārdhaḥ
दक्षिणार्धौ dakṣiṇārdhau
दक्षिणार्धाः dakṣiṇārdhāḥ
Vocative दक्षिणार्ध dakṣiṇārdha
दक्षिणार्धौ dakṣiṇārdhau
दक्षिणार्धाः dakṣiṇārdhāḥ
Accusative दक्षिणार्धम् dakṣiṇārdham
दक्षिणार्धौ dakṣiṇārdhau
दक्षिणार्धान् dakṣiṇārdhān
Instrumental दक्षिणार्धेन dakṣiṇārdhena
दक्षिणार्धाभ्याम् dakṣiṇārdhābhyām
दक्षिणार्धैः dakṣiṇārdhaiḥ
Dative दक्षिणार्धाय dakṣiṇārdhāya
दक्षिणार्धाभ्याम् dakṣiṇārdhābhyām
दक्षिणार्धेभ्यः dakṣiṇārdhebhyaḥ
Ablative दक्षिणार्धात् dakṣiṇārdhāt
दक्षिणार्धाभ्याम् dakṣiṇārdhābhyām
दक्षिणार्धेभ्यः dakṣiṇārdhebhyaḥ
Genitive दक्षिणार्धस्य dakṣiṇārdhasya
दक्षिणार्धयोः dakṣiṇārdhayoḥ
दक्षिणार्धानाम् dakṣiṇārdhānām
Locative दक्षिणार्धे dakṣiṇārdhe
दक्षिणार्धयोः dakṣiṇārdhayoḥ
दक्षिणार्धेषु dakṣiṇārdheṣu