| Singular | Dual | Plural |
Nominative |
दक्षिणार्धापरार्धः
dakṣiṇārdhāparārdhaḥ
|
दक्षिणार्धापरार्धौ
dakṣiṇārdhāparārdhau
|
दक्षिणार्धापरार्धाः
dakṣiṇārdhāparārdhāḥ
|
Vocative |
दक्षिणार्धापरार्ध
dakṣiṇārdhāparārdha
|
दक्षिणार्धापरार्धौ
dakṣiṇārdhāparārdhau
|
दक्षिणार्धापरार्धाः
dakṣiṇārdhāparārdhāḥ
|
Accusative |
दक्षिणार्धापरार्धम्
dakṣiṇārdhāparārdham
|
दक्षिणार्धापरार्धौ
dakṣiṇārdhāparārdhau
|
दक्षिणार्धापरार्धान्
dakṣiṇārdhāparārdhān
|
Instrumental |
दक्षिणार्धापरार्धेन
dakṣiṇārdhāparārdhena
|
दक्षिणार्धापरार्धाभ्याम्
dakṣiṇārdhāparārdhābhyām
|
दक्षिणार्धापरार्धैः
dakṣiṇārdhāparārdhaiḥ
|
Dative |
दक्षिणार्धापरार्धाय
dakṣiṇārdhāparārdhāya
|
दक्षिणार्धापरार्धाभ्याम्
dakṣiṇārdhāparārdhābhyām
|
दक्षिणार्धापरार्धेभ्यः
dakṣiṇārdhāparārdhebhyaḥ
|
Ablative |
दक्षिणार्धापरार्धात्
dakṣiṇārdhāparārdhāt
|
दक्षिणार्धापरार्धाभ्याम्
dakṣiṇārdhāparārdhābhyām
|
दक्षिणार्धापरार्धेभ्यः
dakṣiṇārdhāparārdhebhyaḥ
|
Genitive |
दक्षिणार्धापरार्धस्य
dakṣiṇārdhāparārdhasya
|
दक्षिणार्धापरार्धयोः
dakṣiṇārdhāparārdhayoḥ
|
दक्षिणार्धापरार्धानाम्
dakṣiṇārdhāparārdhānām
|
Locative |
दक्षिणार्धापरार्धे
dakṣiṇārdhāparārdhe
|
दक्षिणार्धापरार्धयोः
dakṣiṇārdhāparārdhayoḥ
|
दक्षिणार्धापरार्धेषु
dakṣiṇārdhāparārdheṣu
|