Sanskrit tools

Sanskrit declension


Declension of दक्षिणार्धापरार्ध dakṣiṇārdhāparārdha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणार्धापरार्धः dakṣiṇārdhāparārdhaḥ
दक्षिणार्धापरार्धौ dakṣiṇārdhāparārdhau
दक्षिणार्धापरार्धाः dakṣiṇārdhāparārdhāḥ
Vocative दक्षिणार्धापरार्ध dakṣiṇārdhāparārdha
दक्षिणार्धापरार्धौ dakṣiṇārdhāparārdhau
दक्षिणार्धापरार्धाः dakṣiṇārdhāparārdhāḥ
Accusative दक्षिणार्धापरार्धम् dakṣiṇārdhāparārdham
दक्षिणार्धापरार्धौ dakṣiṇārdhāparārdhau
दक्षिणार्धापरार्धान् dakṣiṇārdhāparārdhān
Instrumental दक्षिणार्धापरार्धेन dakṣiṇārdhāparārdhena
दक्षिणार्धापरार्धाभ्याम् dakṣiṇārdhāparārdhābhyām
दक्षिणार्धापरार्धैः dakṣiṇārdhāparārdhaiḥ
Dative दक्षिणार्धापरार्धाय dakṣiṇārdhāparārdhāya
दक्षिणार्धापरार्धाभ्याम् dakṣiṇārdhāparārdhābhyām
दक्षिणार्धापरार्धेभ्यः dakṣiṇārdhāparārdhebhyaḥ
Ablative दक्षिणार्धापरार्धात् dakṣiṇārdhāparārdhāt
दक्षिणार्धापरार्धाभ्याम् dakṣiṇārdhāparārdhābhyām
दक्षिणार्धापरार्धेभ्यः dakṣiṇārdhāparārdhebhyaḥ
Genitive दक्षिणार्धापरार्धस्य dakṣiṇārdhāparārdhasya
दक्षिणार्धापरार्धयोः dakṣiṇārdhāparārdhayoḥ
दक्षिणार्धापरार्धानाम् dakṣiṇārdhāparārdhānām
Locative दक्षिणार्धापरार्धे dakṣiṇārdhāparārdhe
दक्षिणार्धापरार्धयोः dakṣiṇārdhāparārdhayoḥ
दक्षिणार्धापरार्धेषु dakṣiṇārdhāparārdheṣu