Sanskrit tools

Sanskrit declension


Declension of दक्षिणार्ध्य dakṣiṇārdhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणार्ध्यः dakṣiṇārdhyaḥ
दक्षिणार्ध्यौ dakṣiṇārdhyau
दक्षिणार्ध्याः dakṣiṇārdhyāḥ
Vocative दक्षिणार्ध्य dakṣiṇārdhya
दक्षिणार्ध्यौ dakṣiṇārdhyau
दक्षिणार्ध्याः dakṣiṇārdhyāḥ
Accusative दक्षिणार्ध्यम् dakṣiṇārdhyam
दक्षिणार्ध्यौ dakṣiṇārdhyau
दक्षिणार्ध्यान् dakṣiṇārdhyān
Instrumental दक्षिणार्ध्येन dakṣiṇārdhyena
दक्षिणार्ध्याभ्याम् dakṣiṇārdhyābhyām
दक्षिणार्ध्यैः dakṣiṇārdhyaiḥ
Dative दक्षिणार्ध्याय dakṣiṇārdhyāya
दक्षिणार्ध्याभ्याम् dakṣiṇārdhyābhyām
दक्षिणार्ध्येभ्यः dakṣiṇārdhyebhyaḥ
Ablative दक्षिणार्ध्यात् dakṣiṇārdhyāt
दक्षिणार्ध्याभ्याम् dakṣiṇārdhyābhyām
दक्षिणार्ध्येभ्यः dakṣiṇārdhyebhyaḥ
Genitive दक्षिणार्ध्यस्य dakṣiṇārdhyasya
दक्षिणार्ध्ययोः dakṣiṇārdhyayoḥ
दक्षिणार्ध्यानाम् dakṣiṇārdhyānām
Locative दक्षिणार्ध्ये dakṣiṇārdhye
दक्षिणार्ध्ययोः dakṣiṇārdhyayoḥ
दक्षिणार्ध्येषु dakṣiṇārdhyeṣu