Sanskrit tools

Sanskrit declension


Declension of दक्षिणार्ध्यपूर्वार्ध्या dakṣiṇārdhyapūrvārdhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणार्ध्यपूर्वार्ध्या dakṣiṇārdhyapūrvārdhyā
दक्षिणार्ध्यपूर्वार्ध्ये dakṣiṇārdhyapūrvārdhye
दक्षिणार्ध्यपूर्वार्ध्याः dakṣiṇārdhyapūrvārdhyāḥ
Vocative दक्षिणार्ध्यपूर्वार्ध्ये dakṣiṇārdhyapūrvārdhye
दक्षिणार्ध्यपूर्वार्ध्ये dakṣiṇārdhyapūrvārdhye
दक्षिणार्ध्यपूर्वार्ध्याः dakṣiṇārdhyapūrvārdhyāḥ
Accusative दक्षिणार्ध्यपूर्वार्ध्याम् dakṣiṇārdhyapūrvārdhyām
दक्षिणार्ध्यपूर्वार्ध्ये dakṣiṇārdhyapūrvārdhye
दक्षिणार्ध्यपूर्वार्ध्याः dakṣiṇārdhyapūrvārdhyāḥ
Instrumental दक्षिणार्ध्यपूर्वार्ध्यया dakṣiṇārdhyapūrvārdhyayā
दक्षिणार्ध्यपूर्वार्ध्याभ्याम् dakṣiṇārdhyapūrvārdhyābhyām
दक्षिणार्ध्यपूर्वार्ध्याभिः dakṣiṇārdhyapūrvārdhyābhiḥ
Dative दक्षिणार्ध्यपूर्वार्ध्यायै dakṣiṇārdhyapūrvārdhyāyai
दक्षिणार्ध्यपूर्वार्ध्याभ्याम् dakṣiṇārdhyapūrvārdhyābhyām
दक्षिणार्ध्यपूर्वार्ध्याभ्यः dakṣiṇārdhyapūrvārdhyābhyaḥ
Ablative दक्षिणार्ध्यपूर्वार्ध्यायाः dakṣiṇārdhyapūrvārdhyāyāḥ
दक्षिणार्ध्यपूर्वार्ध्याभ्याम् dakṣiṇārdhyapūrvārdhyābhyām
दक्षिणार्ध्यपूर्वार्ध्याभ्यः dakṣiṇārdhyapūrvārdhyābhyaḥ
Genitive दक्षिणार्ध्यपूर्वार्ध्यायाः dakṣiṇārdhyapūrvārdhyāyāḥ
दक्षिणार्ध्यपूर्वार्ध्ययोः dakṣiṇārdhyapūrvārdhyayoḥ
दक्षिणार्ध्यपूर्वार्ध्यानाम् dakṣiṇārdhyapūrvārdhyānām
Locative दक्षिणार्ध्यपूर्वार्ध्यायाम् dakṣiṇārdhyapūrvārdhyāyām
दक्षिणार्ध्यपूर्वार्ध्ययोः dakṣiṇārdhyapūrvārdhyayoḥ
दक्षिणार्ध्यपूर्वार्ध्यासु dakṣiṇārdhyapūrvārdhyāsu