Sanskrit tools

Sanskrit declension


Declension of दक्षिणार्ध्यपूर्वार्ध्य dakṣiṇārdhyapūrvārdhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणार्ध्यपूर्वार्ध्यम् dakṣiṇārdhyapūrvārdhyam
दक्षिणार्ध्यपूर्वार्ध्ये dakṣiṇārdhyapūrvārdhye
दक्षिणार्ध्यपूर्वार्ध्यानि dakṣiṇārdhyapūrvārdhyāni
Vocative दक्षिणार्ध्यपूर्वार्ध्य dakṣiṇārdhyapūrvārdhya
दक्षिणार्ध्यपूर्वार्ध्ये dakṣiṇārdhyapūrvārdhye
दक्षिणार्ध्यपूर्वार्ध्यानि dakṣiṇārdhyapūrvārdhyāni
Accusative दक्षिणार्ध्यपूर्वार्ध्यम् dakṣiṇārdhyapūrvārdhyam
दक्षिणार्ध्यपूर्वार्ध्ये dakṣiṇārdhyapūrvārdhye
दक्षिणार्ध्यपूर्वार्ध्यानि dakṣiṇārdhyapūrvārdhyāni
Instrumental दक्षिणार्ध्यपूर्वार्ध्येन dakṣiṇārdhyapūrvārdhyena
दक्षिणार्ध्यपूर्वार्ध्याभ्याम् dakṣiṇārdhyapūrvārdhyābhyām
दक्षिणार्ध्यपूर्वार्ध्यैः dakṣiṇārdhyapūrvārdhyaiḥ
Dative दक्षिणार्ध्यपूर्वार्ध्याय dakṣiṇārdhyapūrvārdhyāya
दक्षिणार्ध्यपूर्वार्ध्याभ्याम् dakṣiṇārdhyapūrvārdhyābhyām
दक्षिणार्ध्यपूर्वार्ध्येभ्यः dakṣiṇārdhyapūrvārdhyebhyaḥ
Ablative दक्षिणार्ध्यपूर्वार्ध्यात् dakṣiṇārdhyapūrvārdhyāt
दक्षिणार्ध्यपूर्वार्ध्याभ्याम् dakṣiṇārdhyapūrvārdhyābhyām
दक्षिणार्ध्यपूर्वार्ध्येभ्यः dakṣiṇārdhyapūrvārdhyebhyaḥ
Genitive दक्षिणार्ध्यपूर्वार्ध्यस्य dakṣiṇārdhyapūrvārdhyasya
दक्षिणार्ध्यपूर्वार्ध्ययोः dakṣiṇārdhyapūrvārdhyayoḥ
दक्षिणार्ध्यपूर्वार्ध्यानाम् dakṣiṇārdhyapūrvārdhyānām
Locative दक्षिणार्ध्यपूर्वार्ध्ये dakṣiṇārdhyapūrvārdhye
दक्षिणार्ध्यपूर्वार्ध्ययोः dakṣiṇārdhyapūrvārdhyayoḥ
दक्षिणार्ध्यपूर्वार्ध्येषु dakṣiṇārdhyapūrvārdhyeṣu