| Singular | Dual | Plural |
Nominative |
दक्षिणावचरः
dakṣiṇāvacaraḥ
|
दक्षिणावचरौ
dakṣiṇāvacarau
|
दक्षिणावचराः
dakṣiṇāvacarāḥ
|
Vocative |
दक्षिणावचर
dakṣiṇāvacara
|
दक्षिणावचरौ
dakṣiṇāvacarau
|
दक्षिणावचराः
dakṣiṇāvacarāḥ
|
Accusative |
दक्षिणावचरम्
dakṣiṇāvacaram
|
दक्षिणावचरौ
dakṣiṇāvacarau
|
दक्षिणावचरान्
dakṣiṇāvacarān
|
Instrumental |
दक्षिणावचरेण
dakṣiṇāvacareṇa
|
दक्षिणावचराभ्याम्
dakṣiṇāvacarābhyām
|
दक्षिणावचरैः
dakṣiṇāvacaraiḥ
|
Dative |
दक्षिणावचराय
dakṣiṇāvacarāya
|
दक्षिणावचराभ्याम्
dakṣiṇāvacarābhyām
|
दक्षिणावचरेभ्यः
dakṣiṇāvacarebhyaḥ
|
Ablative |
दक्षिणावचरात्
dakṣiṇāvacarāt
|
दक्षिणावचराभ्याम्
dakṣiṇāvacarābhyām
|
दक्षिणावचरेभ्यः
dakṣiṇāvacarebhyaḥ
|
Genitive |
दक्षिणावचरस्य
dakṣiṇāvacarasya
|
दक्षिणावचरयोः
dakṣiṇāvacarayoḥ
|
दक्षिणावचराणाम्
dakṣiṇāvacarāṇām
|
Locative |
दक्षिणावचरे
dakṣiṇāvacare
|
दक्षिणावचरयोः
dakṣiṇāvacarayoḥ
|
दक्षिणावचरेषु
dakṣiṇāvacareṣu
|