Sanskrit tools

Sanskrit declension


Declension of दक्षिणावचरा dakṣiṇāvacarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दक्षिणावचरा dakṣiṇāvacarā
दक्षिणावचरे dakṣiṇāvacare
दक्षिणावचराः dakṣiṇāvacarāḥ
Vocative दक्षिणावचरे dakṣiṇāvacare
दक्षिणावचरे dakṣiṇāvacare
दक्षिणावचराः dakṣiṇāvacarāḥ
Accusative दक्षिणावचराम् dakṣiṇāvacarām
दक्षिणावचरे dakṣiṇāvacare
दक्षिणावचराः dakṣiṇāvacarāḥ
Instrumental दक्षिणावचरया dakṣiṇāvacarayā
दक्षिणावचराभ्याम् dakṣiṇāvacarābhyām
दक्षिणावचराभिः dakṣiṇāvacarābhiḥ
Dative दक्षिणावचरायै dakṣiṇāvacarāyai
दक्षिणावचराभ्याम् dakṣiṇāvacarābhyām
दक्षिणावचराभ्यः dakṣiṇāvacarābhyaḥ
Ablative दक्षिणावचरायाः dakṣiṇāvacarāyāḥ
दक्षिणावचराभ्याम् dakṣiṇāvacarābhyām
दक्षिणावचराभ्यः dakṣiṇāvacarābhyaḥ
Genitive दक्षिणावचरायाः dakṣiṇāvacarāyāḥ
दक्षिणावचरयोः dakṣiṇāvacarayoḥ
दक्षिणावचराणाम् dakṣiṇāvacarāṇām
Locative दक्षिणावचरायाम् dakṣiṇāvacarāyām
दक्षिणावचरयोः dakṣiṇāvacarayoḥ
दक्षिणावचरासु dakṣiṇāvacarāsu