| Singular | Dual | Plural |
Nominative |
दक्षिणावचरा
dakṣiṇāvacarā
|
दक्षिणावचरे
dakṣiṇāvacare
|
दक्षिणावचराः
dakṣiṇāvacarāḥ
|
Vocative |
दक्षिणावचरे
dakṣiṇāvacare
|
दक्षिणावचरे
dakṣiṇāvacare
|
दक्षिणावचराः
dakṣiṇāvacarāḥ
|
Accusative |
दक्षिणावचराम्
dakṣiṇāvacarām
|
दक्षिणावचरे
dakṣiṇāvacare
|
दक्षिणावचराः
dakṣiṇāvacarāḥ
|
Instrumental |
दक्षिणावचरया
dakṣiṇāvacarayā
|
दक्षिणावचराभ्याम्
dakṣiṇāvacarābhyām
|
दक्षिणावचराभिः
dakṣiṇāvacarābhiḥ
|
Dative |
दक्षिणावचरायै
dakṣiṇāvacarāyai
|
दक्षिणावचराभ्याम्
dakṣiṇāvacarābhyām
|
दक्षिणावचराभ्यः
dakṣiṇāvacarābhyaḥ
|
Ablative |
दक्षिणावचरायाः
dakṣiṇāvacarāyāḥ
|
दक्षिणावचराभ्याम्
dakṣiṇāvacarābhyām
|
दक्षिणावचराभ्यः
dakṣiṇāvacarābhyaḥ
|
Genitive |
दक्षिणावचरायाः
dakṣiṇāvacarāyāḥ
|
दक्षिणावचरयोः
dakṣiṇāvacarayoḥ
|
दक्षिणावचराणाम्
dakṣiṇāvacarāṇām
|
Locative |
दक्षिणावचरायाम्
dakṣiṇāvacarāyām
|
दक्षिणावचरयोः
dakṣiṇāvacarayoḥ
|
दक्षिणावचरासु
dakṣiṇāvacarāsu
|