Sanskrit tools

Sanskrit declension


Declension of दन्तवीणा dantavīṇā, m.

Reference(s): Müller p. 116, §240 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तवीणाः dantavīṇāḥ
दन्तवीणौ dantavīṇau
दन्तवीणाः dantavīṇāḥ
Vocative दन्तवीणाः dantavīṇāḥ
दन्तवीणौ dantavīṇau
दन्तवीणाः dantavīṇāḥ
Accusative दन्तवीणाम् dantavīṇām
दन्तवीणौ dantavīṇau
दन्तवीणान् dantavīṇān
Instrumental दन्तवीणा dantavīṇā
दन्तवीणाभ्याम् dantavīṇābhyām
दन्तवीणाभिः dantavīṇābhiḥ
Dative दन्तवीणै dantavīṇai
दन्तवीणाभ्याम् dantavīṇābhyām
दन्तवीणाभ्यः dantavīṇābhyaḥ
Ablative दन्तवीणाः dantavīṇāḥ
दन्तवीणाभ्याम् dantavīṇābhyām
दन्तवीणाभ्यः dantavīṇābhyaḥ
Genitive दन्तवीणाः dantavīṇāḥ
दन्तवीणौः dantavīṇauḥ
दन्तवीणाम् dantavīṇām
Locative दन्तवीणे dantavīṇe
दन्तवीणौः dantavīṇauḥ
दन्तवीणासु dantavīṇāsu