Sanskrit tools

Sanskrit declension


Declension of दन्तवीणा dantavīṇā, n.

Reference(s):
SingularDualPlural
Nominative दन्तवीणम् dantavīṇam
दन्तवीणे dantavīṇe
दन्तवीणानि dantavīṇāni
Vocative दन्तवीण dantavīṇa
दन्तवीणे dantavīṇe
दन्तवीणानि dantavīṇāni
Accusative दन्तवीणम् dantavīṇam
दन्तवीणे dantavīṇe
दन्तवीणानि dantavīṇāni
Instrumental दन्तवीणेन dantavīṇena
दन्तवीणाभ्याम् dantavīṇābhyām
दन्तवीणैः dantavīṇaiḥ
Dative दन्तवीणाय dantavīṇāya
दन्तवीणाभ्याम् dantavīṇābhyām
दन्तवीणेभ्यः dantavīṇebhyaḥ
Ablative दन्तवीणात् dantavīṇāt
दन्तवीणाभ्याम् dantavīṇābhyām
दन्तवीणेभ्यः dantavīṇebhyaḥ
Genitive दन्तवीणस्य dantavīṇasya
दन्तवीणयोः dantavīṇayoḥ
दन्तवीणानाम् dantavīṇānām
Locative दन्तवीणे dantavīṇe
दन्तवीणयोः dantavīṇayoḥ
दन्तवीणेषु dantavīṇeṣu