Sanskrit tools

Sanskrit declension


Declension of दन्तशठ dantaśaṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तशठः dantaśaṭhaḥ
दन्तशठौ dantaśaṭhau
दन्तशठाः dantaśaṭhāḥ
Vocative दन्तशठ dantaśaṭha
दन्तशठौ dantaśaṭhau
दन्तशठाः dantaśaṭhāḥ
Accusative दन्तशठम् dantaśaṭham
दन्तशठौ dantaśaṭhau
दन्तशठान् dantaśaṭhān
Instrumental दन्तशठेन dantaśaṭhena
दन्तशठाभ्याम् dantaśaṭhābhyām
दन्तशठैः dantaśaṭhaiḥ
Dative दन्तशठाय dantaśaṭhāya
दन्तशठाभ्याम् dantaśaṭhābhyām
दन्तशठेभ्यः dantaśaṭhebhyaḥ
Ablative दन्तशठात् dantaśaṭhāt
दन्तशठाभ्याम् dantaśaṭhābhyām
दन्तशठेभ्यः dantaśaṭhebhyaḥ
Genitive दन्तशठस्य dantaśaṭhasya
दन्तशठयोः dantaśaṭhayoḥ
दन्तशठानाम् dantaśaṭhānām
Locative दन्तशठे dantaśaṭhe
दन्तशठयोः dantaśaṭhayoḥ
दन्तशठेषु dantaśaṭheṣu