Sanskrit tools

Sanskrit declension


Declension of दन्तशठा dantaśaṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दन्तशठा dantaśaṭhā
दन्तशठे dantaśaṭhe
दन्तशठाः dantaśaṭhāḥ
Vocative दन्तशठे dantaśaṭhe
दन्तशठे dantaśaṭhe
दन्तशठाः dantaśaṭhāḥ
Accusative दन्तशठाम् dantaśaṭhām
दन्तशठे dantaśaṭhe
दन्तशठाः dantaśaṭhāḥ
Instrumental दन्तशठया dantaśaṭhayā
दन्तशठाभ्याम् dantaśaṭhābhyām
दन्तशठाभिः dantaśaṭhābhiḥ
Dative दन्तशठायै dantaśaṭhāyai
दन्तशठाभ्याम् dantaśaṭhābhyām
दन्तशठाभ्यः dantaśaṭhābhyaḥ
Ablative दन्तशठायाः dantaśaṭhāyāḥ
दन्तशठाभ्याम् dantaśaṭhābhyām
दन्तशठाभ्यः dantaśaṭhābhyaḥ
Genitive दन्तशठायाः dantaśaṭhāyāḥ
दन्तशठयोः dantaśaṭhayoḥ
दन्तशठानाम् dantaśaṭhānām
Locative दन्तशठायाम् dantaśaṭhāyām
दन्तशठयोः dantaśaṭhayoḥ
दन्तशठासु dantaśaṭhāsu